| Singular | Dual | Plural |
Nominative |
सर्वशरीर्यात्मा
sarvaśarīryātmā
|
सर्वशरीर्यात्मानौ
sarvaśarīryātmānau
|
सर्वशरीर्यात्मानः
sarvaśarīryātmānaḥ
|
Vocative |
सर्वशरीर्यात्मन्
sarvaśarīryātman
|
सर्वशरीर्यात्मानौ
sarvaśarīryātmānau
|
सर्वशरीर्यात्मानः
sarvaśarīryātmānaḥ
|
Accusative |
सर्वशरीर्यात्मानम्
sarvaśarīryātmānam
|
सर्वशरीर्यात्मानौ
sarvaśarīryātmānau
|
सर्वशरीर्यात्मनः
sarvaśarīryātmanaḥ
|
Instrumental |
सर्वशरीर्यात्मना
sarvaśarīryātmanā
|
सर्वशरीर्यात्मभ्याम्
sarvaśarīryātmabhyām
|
सर्वशरीर्यात्मभिः
sarvaśarīryātmabhiḥ
|
Dative |
सर्वशरीर्यात्मने
sarvaśarīryātmane
|
सर्वशरीर्यात्मभ्याम्
sarvaśarīryātmabhyām
|
सर्वशरीर्यात्मभ्यः
sarvaśarīryātmabhyaḥ
|
Ablative |
सर्वशरीर्यात्मनः
sarvaśarīryātmanaḥ
|
सर्वशरीर्यात्मभ्याम्
sarvaśarīryātmabhyām
|
सर्वशरीर्यात्मभ्यः
sarvaśarīryātmabhyaḥ
|
Genitive |
सर्वशरीर्यात्मनः
sarvaśarīryātmanaḥ
|
सर्वशरीर्यात्मनोः
sarvaśarīryātmanoḥ
|
सर्वशरीर्यात्मनाम्
sarvaśarīryātmanām
|
Locative |
सर्वशरीर्यात्मनि
sarvaśarīryātmani
|
सर्वशरीर्यात्मनोः
sarvaśarīryātmanoḥ
|
सर्वशरीर्यात्मसु
sarvaśarīryātmasu
|