Sanskrit tools

Sanskrit declension


Declension of सर्वशरीर्यात्मन् sarvaśarīryātman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative सर्वशरीर्यात्मा sarvaśarīryātmā
सर्वशरीर्यात्मानौ sarvaśarīryātmānau
सर्वशरीर्यात्मानः sarvaśarīryātmānaḥ
Vocative सर्वशरीर्यात्मन् sarvaśarīryātman
सर्वशरीर्यात्मानौ sarvaśarīryātmānau
सर्वशरीर्यात्मानः sarvaśarīryātmānaḥ
Accusative सर्वशरीर्यात्मानम् sarvaśarīryātmānam
सर्वशरीर्यात्मानौ sarvaśarīryātmānau
सर्वशरीर्यात्मनः sarvaśarīryātmanaḥ
Instrumental सर्वशरीर्यात्मना sarvaśarīryātmanā
सर्वशरीर्यात्मभ्याम् sarvaśarīryātmabhyām
सर्वशरीर्यात्मभिः sarvaśarīryātmabhiḥ
Dative सर्वशरीर्यात्मने sarvaśarīryātmane
सर्वशरीर्यात्मभ्याम् sarvaśarīryātmabhyām
सर्वशरीर्यात्मभ्यः sarvaśarīryātmabhyaḥ
Ablative सर्वशरीर्यात्मनः sarvaśarīryātmanaḥ
सर्वशरीर्यात्मभ्याम् sarvaśarīryātmabhyām
सर्वशरीर्यात्मभ्यः sarvaśarīryātmabhyaḥ
Genitive सर्वशरीर्यात्मनः sarvaśarīryātmanaḥ
सर्वशरीर्यात्मनोः sarvaśarīryātmanoḥ
सर्वशरीर्यात्मनाम् sarvaśarīryātmanām
Locative सर्वशरीर्यात्मनि sarvaśarīryātmani
सर्वशरीर्यात्मनोः sarvaśarīryātmanoḥ
सर्वशरीर्यात्मसु sarvaśarīryātmasu