Sanskrit tools

Sanskrit declension


Declension of सर्वशाकुन sarvaśākuna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वशाकुनम् sarvaśākunam
सर्वशाकुने sarvaśākune
सर्वशाकुनानि sarvaśākunāni
Vocative सर्वशाकुन sarvaśākuna
सर्वशाकुने sarvaśākune
सर्वशाकुनानि sarvaśākunāni
Accusative सर्वशाकुनम् sarvaśākunam
सर्वशाकुने sarvaśākune
सर्वशाकुनानि sarvaśākunāni
Instrumental सर्वशाकुनेन sarvaśākunena
सर्वशाकुनाभ्याम् sarvaśākunābhyām
सर्वशाकुनैः sarvaśākunaiḥ
Dative सर्वशाकुनाय sarvaśākunāya
सर्वशाकुनाभ्याम् sarvaśākunābhyām
सर्वशाकुनेभ्यः sarvaśākunebhyaḥ
Ablative सर्वशाकुनात् sarvaśākunāt
सर्वशाकुनाभ्याम् sarvaśākunābhyām
सर्वशाकुनेभ्यः sarvaśākunebhyaḥ
Genitive सर्वशाकुनस्य sarvaśākunasya
सर्वशाकुनयोः sarvaśākunayoḥ
सर्वशाकुनानाम् sarvaśākunānām
Locative सर्वशाकुने sarvaśākune
सर्वशाकुनयोः sarvaśākunayoḥ
सर्वशाकुनेषु sarvaśākuneṣu