Sanskrit tools

Sanskrit declension


Declension of सर्वशास sarvaśāsa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वशासम् sarvaśāsam
सर्वशासे sarvaśāse
सर्वशासानि sarvaśāsāni
Vocative सर्वशास sarvaśāsa
सर्वशासे sarvaśāse
सर्वशासानि sarvaśāsāni
Accusative सर्वशासम् sarvaśāsam
सर्वशासे sarvaśāse
सर्वशासानि sarvaśāsāni
Instrumental सर्वशासेन sarvaśāsena
सर्वशासाभ्याम् sarvaśāsābhyām
सर्वशासैः sarvaśāsaiḥ
Dative सर्वशासाय sarvaśāsāya
सर्वशासाभ्याम् sarvaśāsābhyām
सर्वशासेभ्यः sarvaśāsebhyaḥ
Ablative सर्वशासात् sarvaśāsāt
सर्वशासाभ्याम् sarvaśāsābhyām
सर्वशासेभ्यः sarvaśāsebhyaḥ
Genitive सर्वशासस्य sarvaśāsasya
सर्वशासयोः sarvaśāsayoḥ
सर्वशासानाम् sarvaśāsānām
Locative सर्वशासे sarvaśāse
सर्वशासयोः sarvaśāsayoḥ
सर्वशासेषु sarvaśāseṣu