| Singular | Dual | Plural |
Nominative |
सर्वशासम्
sarvaśāsam
|
सर्वशासे
sarvaśāse
|
सर्वशासानि
sarvaśāsāni
|
Vocative |
सर्वशास
sarvaśāsa
|
सर्वशासे
sarvaśāse
|
सर्वशासानि
sarvaśāsāni
|
Accusative |
सर्वशासम्
sarvaśāsam
|
सर्वशासे
sarvaśāse
|
सर्वशासानि
sarvaśāsāni
|
Instrumental |
सर्वशासेन
sarvaśāsena
|
सर्वशासाभ्याम्
sarvaśāsābhyām
|
सर्वशासैः
sarvaśāsaiḥ
|
Dative |
सर्वशासाय
sarvaśāsāya
|
सर्वशासाभ्याम्
sarvaśāsābhyām
|
सर्वशासेभ्यः
sarvaśāsebhyaḥ
|
Ablative |
सर्वशासात्
sarvaśāsāt
|
सर्वशासाभ्याम्
sarvaśāsābhyām
|
सर्वशासेभ्यः
sarvaśāsebhyaḥ
|
Genitive |
सर्वशासस्य
sarvaśāsasya
|
सर्वशासयोः
sarvaśāsayoḥ
|
सर्वशासानाम्
sarvaśāsānām
|
Locative |
सर्वशासे
sarvaśāse
|
सर्वशासयोः
sarvaśāsayoḥ
|
सर्वशासेषु
sarvaśāseṣu
|