| Singular | Dual | Plural |
Nominative |
सर्वशास्त्रम्
sarvaśāstram
|
सर्वशास्त्रे
sarvaśāstre
|
सर्वशास्त्राणि
sarvaśāstrāṇi
|
Vocative |
सर्वशास्त्र
sarvaśāstra
|
सर्वशास्त्रे
sarvaśāstre
|
सर्वशास्त्राणि
sarvaśāstrāṇi
|
Accusative |
सर्वशास्त्रम्
sarvaśāstram
|
सर्वशास्त्रे
sarvaśāstre
|
सर्वशास्त्राणि
sarvaśāstrāṇi
|
Instrumental |
सर्वशास्त्रेण
sarvaśāstreṇa
|
सर्वशास्त्राभ्याम्
sarvaśāstrābhyām
|
सर्वशास्त्रैः
sarvaśāstraiḥ
|
Dative |
सर्वशास्त्राय
sarvaśāstrāya
|
सर्वशास्त्राभ्याम्
sarvaśāstrābhyām
|
सर्वशास्त्रेभ्यः
sarvaśāstrebhyaḥ
|
Ablative |
सर्वशास्त्रात्
sarvaśāstrāt
|
सर्वशास्त्राभ्याम्
sarvaśāstrābhyām
|
सर्वशास्त्रेभ्यः
sarvaśāstrebhyaḥ
|
Genitive |
सर्वशास्त्रस्य
sarvaśāstrasya
|
सर्वशास्त्रयोः
sarvaśāstrayoḥ
|
सर्वशास्त्राणाम्
sarvaśāstrāṇām
|
Locative |
सर्वशास्त्रे
sarvaśāstre
|
सर्वशास्त्रयोः
sarvaśāstrayoḥ
|
सर्वशास्त्रेषु
sarvaśāstreṣu
|