Sanskrit tools

Sanskrit declension


Declension of सर्वशास्त्र sarvaśāstra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वशास्त्रम् sarvaśāstram
सर्वशास्त्रे sarvaśāstre
सर्वशास्त्राणि sarvaśāstrāṇi
Vocative सर्वशास्त्र sarvaśāstra
सर्वशास्त्रे sarvaśāstre
सर्वशास्त्राणि sarvaśāstrāṇi
Accusative सर्वशास्त्रम् sarvaśāstram
सर्वशास्त्रे sarvaśāstre
सर्वशास्त्राणि sarvaśāstrāṇi
Instrumental सर्वशास्त्रेण sarvaśāstreṇa
सर्वशास्त्राभ्याम् sarvaśāstrābhyām
सर्वशास्त्रैः sarvaśāstraiḥ
Dative सर्वशास्त्राय sarvaśāstrāya
सर्वशास्त्राभ्याम् sarvaśāstrābhyām
सर्वशास्त्रेभ्यः sarvaśāstrebhyaḥ
Ablative सर्वशास्त्रात् sarvaśāstrāt
सर्वशास्त्राभ्याम् sarvaśāstrābhyām
सर्वशास्त्रेभ्यः sarvaśāstrebhyaḥ
Genitive सर्वशास्त्रस्य sarvaśāstrasya
सर्वशास्त्रयोः sarvaśāstrayoḥ
सर्वशास्त्राणाम् sarvaśāstrāṇām
Locative सर्वशास्त्रे sarvaśāstre
सर्वशास्त्रयोः sarvaśāstrayoḥ
सर्वशास्त्रेषु sarvaśāstreṣu