Sanskrit tools

Sanskrit declension


Declension of सर्वशास्त्रविद् sarvaśāstravid, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative सर्वशास्त्रवित् sarvaśāstravit
सर्वशास्त्रविदौ sarvaśāstravidau
सर्वशास्त्रविदः sarvaśāstravidaḥ
Vocative सर्वशास्त्रवित् sarvaśāstravit
सर्वशास्त्रविदौ sarvaśāstravidau
सर्वशास्त्रविदः sarvaśāstravidaḥ
Accusative सर्वशास्त्रविदम् sarvaśāstravidam
सर्वशास्त्रविदौ sarvaśāstravidau
सर्वशास्त्रविदः sarvaśāstravidaḥ
Instrumental सर्वशास्त्रविदा sarvaśāstravidā
सर्वशास्त्रविद्भ्याम् sarvaśāstravidbhyām
सर्वशास्त्रविद्भिः sarvaśāstravidbhiḥ
Dative सर्वशास्त्रविदे sarvaśāstravide
सर्वशास्त्रविद्भ्याम् sarvaśāstravidbhyām
सर्वशास्त्रविद्भ्यः sarvaśāstravidbhyaḥ
Ablative सर्वशास्त्रविदः sarvaśāstravidaḥ
सर्वशास्त्रविद्भ्याम् sarvaśāstravidbhyām
सर्वशास्त्रविद्भ्यः sarvaśāstravidbhyaḥ
Genitive सर्वशास्त्रविदः sarvaśāstravidaḥ
सर्वशास्त्रविदोः sarvaśāstravidoḥ
सर्वशास्त्रविदाम् sarvaśāstravidām
Locative सर्वशास्त्रविदि sarvaśāstravidi
सर्वशास्त्रविदोः sarvaśāstravidoḥ
सर्वशास्त्रवित्सु sarvaśāstravitsu