| Singular | Dual | Plural |
Nominative |
सर्वशास्त्रवित्
sarvaśāstravit
|
सर्वशास्त्रविदी
sarvaśāstravidī
|
सर्वशास्त्रविन्दि
sarvaśāstravindi
|
Vocative |
सर्वशास्त्रवित्
sarvaśāstravit
|
सर्वशास्त्रविदी
sarvaśāstravidī
|
सर्वशास्त्रविन्दि
sarvaśāstravindi
|
Accusative |
सर्वशास्त्रवित्
sarvaśāstravit
|
सर्वशास्त्रविदी
sarvaśāstravidī
|
सर्वशास्त्रविन्दि
sarvaśāstravindi
|
Instrumental |
सर्वशास्त्रविदा
sarvaśāstravidā
|
सर्वशास्त्रविद्भ्याम्
sarvaśāstravidbhyām
|
सर्वशास्त्रविद्भिः
sarvaśāstravidbhiḥ
|
Dative |
सर्वशास्त्रविदे
sarvaśāstravide
|
सर्वशास्त्रविद्भ्याम्
sarvaśāstravidbhyām
|
सर्वशास्त्रविद्भ्यः
sarvaśāstravidbhyaḥ
|
Ablative |
सर्वशास्त्रविदः
sarvaśāstravidaḥ
|
सर्वशास्त्रविद्भ्याम्
sarvaśāstravidbhyām
|
सर्वशास्त्रविद्भ्यः
sarvaśāstravidbhyaḥ
|
Genitive |
सर्वशास्त्रविदः
sarvaśāstravidaḥ
|
सर्वशास्त्रविदोः
sarvaśāstravidoḥ
|
सर्वशास्त्रविदाम्
sarvaśāstravidām
|
Locative |
सर्वशास्त्रविदि
sarvaśāstravidi
|
सर्वशास्त्रविदोः
sarvaśāstravidoḥ
|
सर्वशास्त्रवित्सु
sarvaśāstravitsu
|