Sanskrit tools

Sanskrit declension


Declension of सर्वशास्त्रविशारद sarvaśāstraviśārada, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वशास्त्रविशारदः sarvaśāstraviśāradaḥ
सर्वशास्त्रविशारदौ sarvaśāstraviśāradau
सर्वशास्त्रविशारदाः sarvaśāstraviśāradāḥ
Vocative सर्वशास्त्रविशारद sarvaśāstraviśārada
सर्वशास्त्रविशारदौ sarvaśāstraviśāradau
सर्वशास्त्रविशारदाः sarvaśāstraviśāradāḥ
Accusative सर्वशास्त्रविशारदम् sarvaśāstraviśāradam
सर्वशास्त्रविशारदौ sarvaśāstraviśāradau
सर्वशास्त्रविशारदान् sarvaśāstraviśāradān
Instrumental सर्वशास्त्रविशारदेन sarvaśāstraviśāradena
सर्वशास्त्रविशारदाभ्याम् sarvaśāstraviśāradābhyām
सर्वशास्त्रविशारदैः sarvaśāstraviśāradaiḥ
Dative सर्वशास्त्रविशारदाय sarvaśāstraviśāradāya
सर्वशास्त्रविशारदाभ्याम् sarvaśāstraviśāradābhyām
सर्वशास्त्रविशारदेभ्यः sarvaśāstraviśāradebhyaḥ
Ablative सर्वशास्त्रविशारदात् sarvaśāstraviśāradāt
सर्वशास्त्रविशारदाभ्याम् sarvaśāstraviśāradābhyām
सर्वशास्त्रविशारदेभ्यः sarvaśāstraviśāradebhyaḥ
Genitive सर्वशास्त्रविशारदस्य sarvaśāstraviśāradasya
सर्वशास्त्रविशारदयोः sarvaśāstraviśāradayoḥ
सर्वशास्त्रविशारदानाम् sarvaśāstraviśāradānām
Locative सर्वशास्त्रविशारदे sarvaśāstraviśārade
सर्वशास्त्रविशारदयोः sarvaśāstraviśāradayoḥ
सर्वशास्त्रविशारदेषु sarvaśāstraviśāradeṣu