Sanskrit tools

Sanskrit declension


Declension of सर्वशास्त्रार्थनिर्णय sarvaśāstrārthanirṇaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वशास्त्रार्थनिर्णयः sarvaśāstrārthanirṇayaḥ
सर्वशास्त्रार्थनिर्णयौ sarvaśāstrārthanirṇayau
सर्वशास्त्रार्थनिर्णयाः sarvaśāstrārthanirṇayāḥ
Vocative सर्वशास्त्रार्थनिर्णय sarvaśāstrārthanirṇaya
सर्वशास्त्रार्थनिर्णयौ sarvaśāstrārthanirṇayau
सर्वशास्त्रार्थनिर्णयाः sarvaśāstrārthanirṇayāḥ
Accusative सर्वशास्त्रार्थनिर्णयम् sarvaśāstrārthanirṇayam
सर्वशास्त्रार्थनिर्णयौ sarvaśāstrārthanirṇayau
सर्वशास्त्रार्थनिर्णयान् sarvaśāstrārthanirṇayān
Instrumental सर्वशास्त्रार्थनिर्णयेन sarvaśāstrārthanirṇayena
सर्वशास्त्रार्थनिर्णयाभ्याम् sarvaśāstrārthanirṇayābhyām
सर्वशास्त्रार्थनिर्णयैः sarvaśāstrārthanirṇayaiḥ
Dative सर्वशास्त्रार्थनिर्णयाय sarvaśāstrārthanirṇayāya
सर्वशास्त्रार्थनिर्णयाभ्याम् sarvaśāstrārthanirṇayābhyām
सर्वशास्त्रार्थनिर्णयेभ्यः sarvaśāstrārthanirṇayebhyaḥ
Ablative सर्वशास्त्रार्थनिर्णयात् sarvaśāstrārthanirṇayāt
सर्वशास्त्रार्थनिर्णयाभ्याम् sarvaśāstrārthanirṇayābhyām
सर्वशास्त्रार्थनिर्णयेभ्यः sarvaśāstrārthanirṇayebhyaḥ
Genitive सर्वशास्त्रार्थनिर्णयस्य sarvaśāstrārthanirṇayasya
सर्वशास्त्रार्थनिर्णययोः sarvaśāstrārthanirṇayayoḥ
सर्वशास्त्रार्थनिर्णयानाम् sarvaśāstrārthanirṇayānām
Locative सर्वशास्त्रार्थनिर्णये sarvaśāstrārthanirṇaye
सर्वशास्त्रार्थनिर्णययोः sarvaśāstrārthanirṇayayoḥ
सर्वशास्त्रार्थनिर्णयेषु sarvaśāstrārthanirṇayeṣu