Sanskrit tools

Sanskrit declension


Declension of सर्वशिष्य sarvaśiṣya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वशिष्यम् sarvaśiṣyam
सर्वशिष्ये sarvaśiṣye
सर्वशिष्याणि sarvaśiṣyāṇi
Vocative सर्वशिष्य sarvaśiṣya
सर्वशिष्ये sarvaśiṣye
सर्वशिष्याणि sarvaśiṣyāṇi
Accusative सर्वशिष्यम् sarvaśiṣyam
सर्वशिष्ये sarvaśiṣye
सर्वशिष्याणि sarvaśiṣyāṇi
Instrumental सर्वशिष्येण sarvaśiṣyeṇa
सर्वशिष्याभ्याम् sarvaśiṣyābhyām
सर्वशिष्यैः sarvaśiṣyaiḥ
Dative सर्वशिष्याय sarvaśiṣyāya
सर्वशिष्याभ्याम् sarvaśiṣyābhyām
सर्वशिष्येभ्यः sarvaśiṣyebhyaḥ
Ablative सर्वशिष्यात् sarvaśiṣyāt
सर्वशिष्याभ्याम् sarvaśiṣyābhyām
सर्वशिष्येभ्यः sarvaśiṣyebhyaḥ
Genitive सर्वशिष्यस्य sarvaśiṣyasya
सर्वशिष्ययोः sarvaśiṣyayoḥ
सर्वशिष्याणाम् sarvaśiṣyāṇām
Locative सर्वशिष्ये sarvaśiṣye
सर्वशिष्ययोः sarvaśiṣyayoḥ
सर्वशिष्येषु sarvaśiṣyeṣu