Sanskrit tools

Sanskrit declension


Declension of सर्वशीघ्र sarvaśīghra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वशीघ्रः sarvaśīghraḥ
सर्वशीघ्रौ sarvaśīghrau
सर्वशीघ्राः sarvaśīghrāḥ
Vocative सर्वशीघ्र sarvaśīghra
सर्वशीघ्रौ sarvaśīghrau
सर्वशीघ्राः sarvaśīghrāḥ
Accusative सर्वशीघ्रम् sarvaśīghram
सर्वशीघ्रौ sarvaśīghrau
सर्वशीघ्रान् sarvaśīghrān
Instrumental सर्वशीघ्रेण sarvaśīghreṇa
सर्वशीघ्राभ्याम् sarvaśīghrābhyām
सर्वशीघ्रैः sarvaśīghraiḥ
Dative सर्वशीघ्राय sarvaśīghrāya
सर्वशीघ्राभ्याम् sarvaśīghrābhyām
सर्वशीघ्रेभ्यः sarvaśīghrebhyaḥ
Ablative सर्वशीघ्रात् sarvaśīghrāt
सर्वशीघ्राभ्याम् sarvaśīghrābhyām
सर्वशीघ्रेभ्यः sarvaśīghrebhyaḥ
Genitive सर्वशीघ्रस्य sarvaśīghrasya
सर्वशीघ्रयोः sarvaśīghrayoḥ
सर्वशीघ्राणाम् sarvaśīghrāṇām
Locative सर्वशीघ्रे sarvaśīghre
सर्वशीघ्रयोः sarvaśīghrayoḥ
सर्वशीघ्रेषु sarvaśīghreṣu