| Singular | Dual | Plural |
Nominative |
सर्वशीघ्रा
sarvaśīghrā
|
सर्वशीघ्रे
sarvaśīghre
|
सर्वशीघ्राः
sarvaśīghrāḥ
|
Vocative |
सर्वशीघ्रे
sarvaśīghre
|
सर्वशीघ्रे
sarvaśīghre
|
सर्वशीघ्राः
sarvaśīghrāḥ
|
Accusative |
सर्वशीघ्राम्
sarvaśīghrām
|
सर्वशीघ्रे
sarvaśīghre
|
सर्वशीघ्राः
sarvaśīghrāḥ
|
Instrumental |
सर्वशीघ्रया
sarvaśīghrayā
|
सर्वशीघ्राभ्याम्
sarvaśīghrābhyām
|
सर्वशीघ्राभिः
sarvaśīghrābhiḥ
|
Dative |
सर्वशीघ्रायै
sarvaśīghrāyai
|
सर्वशीघ्राभ्याम्
sarvaśīghrābhyām
|
सर्वशीघ्राभ्यः
sarvaśīghrābhyaḥ
|
Ablative |
सर्वशीघ्रायाः
sarvaśīghrāyāḥ
|
सर्वशीघ्राभ्याम्
sarvaśīghrābhyām
|
सर्वशीघ्राभ्यः
sarvaśīghrābhyaḥ
|
Genitive |
सर्वशीघ्रायाः
sarvaśīghrāyāḥ
|
सर्वशीघ्रयोः
sarvaśīghrayoḥ
|
सर्वशीघ्राणाम्
sarvaśīghrāṇām
|
Locative |
सर्वशीघ्रायाम्
sarvaśīghrāyām
|
सर्वशीघ्रयोः
sarvaśīghrayoḥ
|
सर्वशीघ्रासु
sarvaśīghrāsu
|