Sanskrit tools

Sanskrit declension


Declension of सर्वशीघ्रा sarvaśīghrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वशीघ्रा sarvaśīghrā
सर्वशीघ्रे sarvaśīghre
सर्वशीघ्राः sarvaśīghrāḥ
Vocative सर्वशीघ्रे sarvaśīghre
सर्वशीघ्रे sarvaśīghre
सर्वशीघ्राः sarvaśīghrāḥ
Accusative सर्वशीघ्राम् sarvaśīghrām
सर्वशीघ्रे sarvaśīghre
सर्वशीघ्राः sarvaśīghrāḥ
Instrumental सर्वशीघ्रया sarvaśīghrayā
सर्वशीघ्राभ्याम् sarvaśīghrābhyām
सर्वशीघ्राभिः sarvaśīghrābhiḥ
Dative सर्वशीघ्रायै sarvaśīghrāyai
सर्वशीघ्राभ्याम् sarvaśīghrābhyām
सर्वशीघ्राभ्यः sarvaśīghrābhyaḥ
Ablative सर्वशीघ्रायाः sarvaśīghrāyāḥ
सर्वशीघ्राभ्याम् sarvaśīghrābhyām
सर्वशीघ्राभ्यः sarvaśīghrābhyaḥ
Genitive सर्वशीघ्रायाः sarvaśīghrāyāḥ
सर्वशीघ्रयोः sarvaśīghrayoḥ
सर्वशीघ्राणाम् sarvaśīghrāṇām
Locative सर्वशीघ्रायाम् sarvaśīghrāyām
सर्वशीघ्रयोः sarvaśīghrayoḥ
सर्वशीघ्रासु sarvaśīghrāsu