| Singular | Dual | Plural |
Nominative |
सर्वशीघ्रम्
sarvaśīghram
|
सर्वशीघ्रे
sarvaśīghre
|
सर्वशीघ्राणि
sarvaśīghrāṇi
|
Vocative |
सर्वशीघ्र
sarvaśīghra
|
सर्वशीघ्रे
sarvaśīghre
|
सर्वशीघ्राणि
sarvaśīghrāṇi
|
Accusative |
सर्वशीघ्रम्
sarvaśīghram
|
सर्वशीघ्रे
sarvaśīghre
|
सर्वशीघ्राणि
sarvaśīghrāṇi
|
Instrumental |
सर्वशीघ्रेण
sarvaśīghreṇa
|
सर्वशीघ्राभ्याम्
sarvaśīghrābhyām
|
सर्वशीघ्रैः
sarvaśīghraiḥ
|
Dative |
सर्वशीघ्राय
sarvaśīghrāya
|
सर्वशीघ्राभ्याम्
sarvaśīghrābhyām
|
सर्वशीघ्रेभ्यः
sarvaśīghrebhyaḥ
|
Ablative |
सर्वशीघ्रात्
sarvaśīghrāt
|
सर्वशीघ्राभ्याम्
sarvaśīghrābhyām
|
सर्वशीघ्रेभ्यः
sarvaśīghrebhyaḥ
|
Genitive |
सर्वशीघ्रस्य
sarvaśīghrasya
|
सर्वशीघ्रयोः
sarvaśīghrayoḥ
|
सर्वशीघ्राणाम्
sarvaśīghrāṇām
|
Locative |
सर्वशीघ्रे
sarvaśīghre
|
सर्वशीघ्रयोः
sarvaśīghrayoḥ
|
सर्वशीघ्रेषु
sarvaśīghreṣu
|