Sanskrit tools

Sanskrit declension


Declension of सर्वशुक्ला sarvaśuklā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वशुक्ला sarvaśuklā
सर्वशुक्ले sarvaśukle
सर्वशुक्लाः sarvaśuklāḥ
Vocative सर्वशुक्ले sarvaśukle
सर्वशुक्ले sarvaśukle
सर्वशुक्लाः sarvaśuklāḥ
Accusative सर्वशुक्लाम् sarvaśuklām
सर्वशुक्ले sarvaśukle
सर्वशुक्लाः sarvaśuklāḥ
Instrumental सर्वशुक्लया sarvaśuklayā
सर्वशुक्लाभ्याम् sarvaśuklābhyām
सर्वशुक्लाभिः sarvaśuklābhiḥ
Dative सर्वशुक्लायै sarvaśuklāyai
सर्वशुक्लाभ्याम् sarvaśuklābhyām
सर्वशुक्लाभ्यः sarvaśuklābhyaḥ
Ablative सर्वशुक्लायाः sarvaśuklāyāḥ
सर्वशुक्लाभ्याम् sarvaśuklābhyām
सर्वशुक्लाभ्यः sarvaśuklābhyaḥ
Genitive सर्वशुक्लायाः sarvaśuklāyāḥ
सर्वशुक्लयोः sarvaśuklayoḥ
सर्वशुक्लानाम् sarvaśuklānām
Locative सर्वशुक्लायाम् sarvaśuklāyām
सर्वशुक्लयोः sarvaśuklayoḥ
सर्वशुक्लासु sarvaśuklāsu