| Singular | Dual | Plural |
Nominative |
सर्वशुक्ला
sarvaśuklā
|
सर्वशुक्ले
sarvaśukle
|
सर्वशुक्लाः
sarvaśuklāḥ
|
Vocative |
सर्वशुक्ले
sarvaśukle
|
सर्वशुक्ले
sarvaśukle
|
सर्वशुक्लाः
sarvaśuklāḥ
|
Accusative |
सर्वशुक्लाम्
sarvaśuklām
|
सर्वशुक्ले
sarvaśukle
|
सर्वशुक्लाः
sarvaśuklāḥ
|
Instrumental |
सर्वशुक्लया
sarvaśuklayā
|
सर्वशुक्लाभ्याम्
sarvaśuklābhyām
|
सर्वशुक्लाभिः
sarvaśuklābhiḥ
|
Dative |
सर्वशुक्लायै
sarvaśuklāyai
|
सर्वशुक्लाभ्याम्
sarvaśuklābhyām
|
सर्वशुक्लाभ्यः
sarvaśuklābhyaḥ
|
Ablative |
सर्वशुक्लायाः
sarvaśuklāyāḥ
|
सर्वशुक्लाभ्याम्
sarvaśuklābhyām
|
सर्वशुक्लाभ्यः
sarvaśuklābhyaḥ
|
Genitive |
सर्वशुक्लायाः
sarvaśuklāyāḥ
|
सर्वशुक्लयोः
sarvaśuklayoḥ
|
सर्वशुक्लानाम्
sarvaśuklānām
|
Locative |
सर्वशुक्लायाम्
sarvaśuklāyām
|
सर्वशुक्लयोः
sarvaśuklayoḥ
|
सर्वशुक्लासु
sarvaśuklāsu
|