| Singular | Dual | Plural |
Nominative |
सर्वशुक्लम्
sarvaśuklam
|
सर्वशुक्ले
sarvaśukle
|
सर्वशुक्लानि
sarvaśuklāni
|
Vocative |
सर्वशुक्ल
sarvaśukla
|
सर्वशुक्ले
sarvaśukle
|
सर्वशुक्लानि
sarvaśuklāni
|
Accusative |
सर्वशुक्लम्
sarvaśuklam
|
सर्वशुक्ले
sarvaśukle
|
सर्वशुक्लानि
sarvaśuklāni
|
Instrumental |
सर्वशुक्लेन
sarvaśuklena
|
सर्वशुक्लाभ्याम्
sarvaśuklābhyām
|
सर्वशुक्लैः
sarvaśuklaiḥ
|
Dative |
सर्वशुक्लाय
sarvaśuklāya
|
सर्वशुक्लाभ्याम्
sarvaśuklābhyām
|
सर्वशुक्लेभ्यः
sarvaśuklebhyaḥ
|
Ablative |
सर्वशुक्लात्
sarvaśuklāt
|
सर्वशुक्लाभ्याम्
sarvaśuklābhyām
|
सर्वशुक्लेभ्यः
sarvaśuklebhyaḥ
|
Genitive |
सर्वशुक्लस्य
sarvaśuklasya
|
सर्वशुक्लयोः
sarvaśuklayoḥ
|
सर्वशुक्लानाम्
sarvaśuklānām
|
Locative |
सर्वशुक्ले
sarvaśukle
|
सर्वशुक्लयोः
sarvaśuklayoḥ
|
सर्वशुक्लेषु
sarvaśukleṣu
|