Sanskrit tools

Sanskrit declension


Declension of सर्वशुक्ल sarvaśukla, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वशुक्लम् sarvaśuklam
सर्वशुक्ले sarvaśukle
सर्वशुक्लानि sarvaśuklāni
Vocative सर्वशुक्ल sarvaśukla
सर्वशुक्ले sarvaśukle
सर्वशुक्लानि sarvaśuklāni
Accusative सर्वशुक्लम् sarvaśuklam
सर्वशुक्ले sarvaśukle
सर्वशुक्लानि sarvaśuklāni
Instrumental सर्वशुक्लेन sarvaśuklena
सर्वशुक्लाभ्याम् sarvaśuklābhyām
सर्वशुक्लैः sarvaśuklaiḥ
Dative सर्वशुक्लाय sarvaśuklāya
सर्वशुक्लाभ्याम् sarvaśuklābhyām
सर्वशुक्लेभ्यः sarvaśuklebhyaḥ
Ablative सर्वशुक्लात् sarvaśuklāt
सर्वशुक्लाभ्याम् sarvaśuklābhyām
सर्वशुक्लेभ्यः sarvaśuklebhyaḥ
Genitive सर्वशुक्लस्य sarvaśuklasya
सर्वशुक्लयोः sarvaśuklayoḥ
सर्वशुक्लानाम् sarvaśuklānām
Locative सर्वशुक्ले sarvaśukle
सर्वशुक्लयोः sarvaśuklayoḥ
सर्वशुक्लेषु sarvaśukleṣu