| Singular | Dual | Plural |
Nominative |
सर्वशुद्धवाला
sarvaśuddhavālā
|
सर्वशुद्धवाले
sarvaśuddhavāle
|
सर्वशुद्धवालाः
sarvaśuddhavālāḥ
|
Vocative |
सर्वशुद्धवाले
sarvaśuddhavāle
|
सर्वशुद्धवाले
sarvaśuddhavāle
|
सर्वशुद्धवालाः
sarvaśuddhavālāḥ
|
Accusative |
सर्वशुद्धवालाम्
sarvaśuddhavālām
|
सर्वशुद्धवाले
sarvaśuddhavāle
|
सर्वशुद्धवालाः
sarvaśuddhavālāḥ
|
Instrumental |
सर्वशुद्धवालया
sarvaśuddhavālayā
|
सर्वशुद्धवालाभ्याम्
sarvaśuddhavālābhyām
|
सर्वशुद्धवालाभिः
sarvaśuddhavālābhiḥ
|
Dative |
सर्वशुद्धवालायै
sarvaśuddhavālāyai
|
सर्वशुद्धवालाभ्याम्
sarvaśuddhavālābhyām
|
सर्वशुद्धवालाभ्यः
sarvaśuddhavālābhyaḥ
|
Ablative |
सर्वशुद्धवालायाः
sarvaśuddhavālāyāḥ
|
सर्वशुद्धवालाभ्याम्
sarvaśuddhavālābhyām
|
सर्वशुद्धवालाभ्यः
sarvaśuddhavālābhyaḥ
|
Genitive |
सर्वशुद्धवालायाः
sarvaśuddhavālāyāḥ
|
सर्वशुद्धवालयोः
sarvaśuddhavālayoḥ
|
सर्वशुद्धवालानाम्
sarvaśuddhavālānām
|
Locative |
सर्वशुद्धवालायाम्
sarvaśuddhavālāyām
|
सर्वशुद्धवालयोः
sarvaśuddhavālayoḥ
|
सर्वशुद्धवालासु
sarvaśuddhavālāsu
|