Sanskrit tools

Sanskrit declension


Declension of सर्वशुद्धवाला sarvaśuddhavālā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वशुद्धवाला sarvaśuddhavālā
सर्वशुद्धवाले sarvaśuddhavāle
सर्वशुद्धवालाः sarvaśuddhavālāḥ
Vocative सर्वशुद्धवाले sarvaśuddhavāle
सर्वशुद्धवाले sarvaśuddhavāle
सर्वशुद्धवालाः sarvaśuddhavālāḥ
Accusative सर्वशुद्धवालाम् sarvaśuddhavālām
सर्वशुद्धवाले sarvaśuddhavāle
सर्वशुद्धवालाः sarvaśuddhavālāḥ
Instrumental सर्वशुद्धवालया sarvaśuddhavālayā
सर्वशुद्धवालाभ्याम् sarvaśuddhavālābhyām
सर्वशुद्धवालाभिः sarvaśuddhavālābhiḥ
Dative सर्वशुद्धवालायै sarvaśuddhavālāyai
सर्वशुद्धवालाभ्याम् sarvaśuddhavālābhyām
सर्वशुद्धवालाभ्यः sarvaśuddhavālābhyaḥ
Ablative सर्वशुद्धवालायाः sarvaśuddhavālāyāḥ
सर्वशुद्धवालाभ्याम् sarvaśuddhavālābhyām
सर्वशुद्धवालाभ्यः sarvaśuddhavālābhyaḥ
Genitive सर्वशुद्धवालायाः sarvaśuddhavālāyāḥ
सर्वशुद्धवालयोः sarvaśuddhavālayoḥ
सर्वशुद्धवालानाम् sarvaśuddhavālānām
Locative सर्वशुद्धवालायाम् sarvaśuddhavālāyām
सर्वशुद्धवालयोः sarvaśuddhavālayoḥ
सर्वशुद्धवालासु sarvaśuddhavālāsu