Sanskrit tools

Sanskrit declension


Declension of सर्वशुद्धवाल sarvaśuddhavāla, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वशुद्धवालम् sarvaśuddhavālam
सर्वशुद्धवाले sarvaśuddhavāle
सर्वशुद्धवालानि sarvaśuddhavālāni
Vocative सर्वशुद्धवाल sarvaśuddhavāla
सर्वशुद्धवाले sarvaśuddhavāle
सर्वशुद्धवालानि sarvaśuddhavālāni
Accusative सर्वशुद्धवालम् sarvaśuddhavālam
सर्वशुद्धवाले sarvaśuddhavāle
सर्वशुद्धवालानि sarvaśuddhavālāni
Instrumental सर्वशुद्धवालेन sarvaśuddhavālena
सर्वशुद्धवालाभ्याम् sarvaśuddhavālābhyām
सर्वशुद्धवालैः sarvaśuddhavālaiḥ
Dative सर्वशुद्धवालाय sarvaśuddhavālāya
सर्वशुद्धवालाभ्याम् sarvaśuddhavālābhyām
सर्वशुद्धवालेभ्यः sarvaśuddhavālebhyaḥ
Ablative सर्वशुद्धवालात् sarvaśuddhavālāt
सर्वशुद्धवालाभ्याम् sarvaśuddhavālābhyām
सर्वशुद्धवालेभ्यः sarvaśuddhavālebhyaḥ
Genitive सर्वशुद्धवालस्य sarvaśuddhavālasya
सर्वशुद्धवालयोः sarvaśuddhavālayoḥ
सर्वशुद्धवालानाम् sarvaśuddhavālānām
Locative सर्वशुद्धवाले sarvaśuddhavāle
सर्वशुद्धवालयोः sarvaśuddhavālayoḥ
सर्वशुद्धवालेषु sarvaśuddhavāleṣu