Sanskrit tools

Sanskrit declension


Declension of सर्वशुभंकर sarvaśubhaṁkara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वशुभंकरः sarvaśubhaṁkaraḥ
सर्वशुभंकरौ sarvaśubhaṁkarau
सर्वशुभंकराः sarvaśubhaṁkarāḥ
Vocative सर्वशुभंकर sarvaśubhaṁkara
सर्वशुभंकरौ sarvaśubhaṁkarau
सर्वशुभंकराः sarvaśubhaṁkarāḥ
Accusative सर्वशुभंकरम् sarvaśubhaṁkaram
सर्वशुभंकरौ sarvaśubhaṁkarau
सर्वशुभंकरान् sarvaśubhaṁkarān
Instrumental सर्वशुभंकरेण sarvaśubhaṁkareṇa
सर्वशुभंकराभ्याम् sarvaśubhaṁkarābhyām
सर्वशुभंकरैः sarvaśubhaṁkaraiḥ
Dative सर्वशुभंकराय sarvaśubhaṁkarāya
सर्वशुभंकराभ्याम् sarvaśubhaṁkarābhyām
सर्वशुभंकरेभ्यः sarvaśubhaṁkarebhyaḥ
Ablative सर्वशुभंकरात् sarvaśubhaṁkarāt
सर्वशुभंकराभ्याम् sarvaśubhaṁkarābhyām
सर्वशुभंकरेभ्यः sarvaśubhaṁkarebhyaḥ
Genitive सर्वशुभंकरस्य sarvaśubhaṁkarasya
सर्वशुभंकरयोः sarvaśubhaṁkarayoḥ
सर्वशुभंकराणाम् sarvaśubhaṁkarāṇām
Locative सर्वशुभंकरे sarvaśubhaṁkare
सर्वशुभंकरयोः sarvaśubhaṁkarayoḥ
सर्वशुभंकरेषु sarvaśubhaṁkareṣu