| Singular | Dual | Plural |
Nominative |
सर्वशून्यः
sarvaśūnyaḥ
|
सर्वशून्यौ
sarvaśūnyau
|
सर्वशून्याः
sarvaśūnyāḥ
|
Vocative |
सर्वशून्य
sarvaśūnya
|
सर्वशून्यौ
sarvaśūnyau
|
सर्वशून्याः
sarvaśūnyāḥ
|
Accusative |
सर्वशून्यम्
sarvaśūnyam
|
सर्वशून्यौ
sarvaśūnyau
|
सर्वशून्यान्
sarvaśūnyān
|
Instrumental |
सर्वशून्येन
sarvaśūnyena
|
सर्वशून्याभ्याम्
sarvaśūnyābhyām
|
सर्वशून्यैः
sarvaśūnyaiḥ
|
Dative |
सर्वशून्याय
sarvaśūnyāya
|
सर्वशून्याभ्याम्
sarvaśūnyābhyām
|
सर्वशून्येभ्यः
sarvaśūnyebhyaḥ
|
Ablative |
सर्वशून्यात्
sarvaśūnyāt
|
सर्वशून्याभ्याम्
sarvaśūnyābhyām
|
सर्वशून्येभ्यः
sarvaśūnyebhyaḥ
|
Genitive |
सर्वशून्यस्य
sarvaśūnyasya
|
सर्वशून्ययोः
sarvaśūnyayoḥ
|
सर्वशून्यानाम्
sarvaśūnyānām
|
Locative |
सर्वशून्ये
sarvaśūnye
|
सर्वशून्ययोः
sarvaśūnyayoḥ
|
सर्वशून्येषु
sarvaśūnyeṣu
|