Sanskrit tools

Sanskrit declension


Declension of सर्वशून्य sarvaśūnya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वशून्यम् sarvaśūnyam
सर्वशून्ये sarvaśūnye
सर्वशून्यानि sarvaśūnyāni
Vocative सर्वशून्य sarvaśūnya
सर्वशून्ये sarvaśūnye
सर्वशून्यानि sarvaśūnyāni
Accusative सर्वशून्यम् sarvaśūnyam
सर्वशून्ये sarvaśūnye
सर्वशून्यानि sarvaśūnyāni
Instrumental सर्वशून्येन sarvaśūnyena
सर्वशून्याभ्याम् sarvaśūnyābhyām
सर्वशून्यैः sarvaśūnyaiḥ
Dative सर्वशून्याय sarvaśūnyāya
सर्वशून्याभ्याम् sarvaśūnyābhyām
सर्वशून्येभ्यः sarvaśūnyebhyaḥ
Ablative सर्वशून्यात् sarvaśūnyāt
सर्वशून्याभ्याम् sarvaśūnyābhyām
सर्वशून्येभ्यः sarvaśūnyebhyaḥ
Genitive सर्वशून्यस्य sarvaśūnyasya
सर्वशून्ययोः sarvaśūnyayoḥ
सर्वशून्यानाम् sarvaśūnyānām
Locative सर्वशून्ये sarvaśūnye
सर्वशून्ययोः sarvaśūnyayoḥ
सर्वशून्येषु sarvaśūnyeṣu