| Singular | Dual | Plural |
Nominative |
सर्वशेषम्
sarvaśeṣam
|
सर्वशेषे
sarvaśeṣe
|
सर्वशेषाणि
sarvaśeṣāṇi
|
Vocative |
सर्वशेष
sarvaśeṣa
|
सर्वशेषे
sarvaśeṣe
|
सर्वशेषाणि
sarvaśeṣāṇi
|
Accusative |
सर्वशेषम्
sarvaśeṣam
|
सर्वशेषे
sarvaśeṣe
|
सर्वशेषाणि
sarvaśeṣāṇi
|
Instrumental |
सर्वशेषेण
sarvaśeṣeṇa
|
सर्वशेषाभ्याम्
sarvaśeṣābhyām
|
सर्वशेषैः
sarvaśeṣaiḥ
|
Dative |
सर्वशेषाय
sarvaśeṣāya
|
सर्वशेषाभ्याम्
sarvaśeṣābhyām
|
सर्वशेषेभ्यः
sarvaśeṣebhyaḥ
|
Ablative |
सर्वशेषात्
sarvaśeṣāt
|
सर्वशेषाभ्याम्
sarvaśeṣābhyām
|
सर्वशेषेभ्यः
sarvaśeṣebhyaḥ
|
Genitive |
सर्वशेषस्य
sarvaśeṣasya
|
सर्वशेषयोः
sarvaśeṣayoḥ
|
सर्वशेषाणाम्
sarvaśeṣāṇām
|
Locative |
सर्वशेषे
sarvaśeṣe
|
सर्वशेषयोः
sarvaśeṣayoḥ
|
सर्वशेषेषु
sarvaśeṣeṣu
|