Sanskrit tools

Sanskrit declension


Declension of सर्वश्राव्य sarvaśrāvya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वश्राव्यः sarvaśrāvyaḥ
सर्वश्राव्यौ sarvaśrāvyau
सर्वश्राव्याः sarvaśrāvyāḥ
Vocative सर्वश्राव्य sarvaśrāvya
सर्वश्राव्यौ sarvaśrāvyau
सर्वश्राव्याः sarvaśrāvyāḥ
Accusative सर्वश्राव्यम् sarvaśrāvyam
सर्वश्राव्यौ sarvaśrāvyau
सर्वश्राव्यान् sarvaśrāvyān
Instrumental सर्वश्राव्येण sarvaśrāvyeṇa
सर्वश्राव्याभ्याम् sarvaśrāvyābhyām
सर्वश्राव्यैः sarvaśrāvyaiḥ
Dative सर्वश्राव्याय sarvaśrāvyāya
सर्वश्राव्याभ्याम् sarvaśrāvyābhyām
सर्वश्राव्येभ्यः sarvaśrāvyebhyaḥ
Ablative सर्वश्राव्यात् sarvaśrāvyāt
सर्वश्राव्याभ्याम् sarvaśrāvyābhyām
सर्वश्राव्येभ्यः sarvaśrāvyebhyaḥ
Genitive सर्वश्राव्यस्य sarvaśrāvyasya
सर्वश्राव्ययोः sarvaśrāvyayoḥ
सर्वश्राव्याणाम् sarvaśrāvyāṇām
Locative सर्वश्राव्ये sarvaśrāvye
सर्वश्राव्ययोः sarvaśrāvyayoḥ
सर्वश्राव्येषु sarvaśrāvyeṣu