Sanskrit tools

Sanskrit declension


Declension of सर्वश्वेता sarvaśvetā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वश्वेता sarvaśvetā
सर्वश्वेते sarvaśvete
सर्वश्वेताः sarvaśvetāḥ
Vocative सर्वश्वेते sarvaśvete
सर्वश्वेते sarvaśvete
सर्वश्वेताः sarvaśvetāḥ
Accusative सर्वश्वेताम् sarvaśvetām
सर्वश्वेते sarvaśvete
सर्वश्वेताः sarvaśvetāḥ
Instrumental सर्वश्वेतया sarvaśvetayā
सर्वश्वेताभ्याम् sarvaśvetābhyām
सर्वश्वेताभिः sarvaśvetābhiḥ
Dative सर्वश्वेतायै sarvaśvetāyai
सर्वश्वेताभ्याम् sarvaśvetābhyām
सर्वश्वेताभ्यः sarvaśvetābhyaḥ
Ablative सर्वश्वेतायाः sarvaśvetāyāḥ
सर्वश्वेताभ्याम् sarvaśvetābhyām
सर्वश्वेताभ्यः sarvaśvetābhyaḥ
Genitive सर्वश्वेतायाः sarvaśvetāyāḥ
सर्वश्वेतयोः sarvaśvetayoḥ
सर्वश्वेतानाम् sarvaśvetānām
Locative सर्वश्वेतायाम् sarvaśvetāyām
सर्वश्वेतयोः sarvaśvetayoḥ
सर्वश्वेतासु sarvaśvetāsu