| Singular | Dual | Plural |
Nominative |
सर्वसंस्थः
sarvasaṁsthaḥ
|
सर्वसंस्थौ
sarvasaṁsthau
|
सर्वसंस्थाः
sarvasaṁsthāḥ
|
Vocative |
सर्वसंस्थ
sarvasaṁstha
|
सर्वसंस्थौ
sarvasaṁsthau
|
सर्वसंस्थाः
sarvasaṁsthāḥ
|
Accusative |
सर्वसंस्थम्
sarvasaṁstham
|
सर्वसंस्थौ
sarvasaṁsthau
|
सर्वसंस्थान्
sarvasaṁsthān
|
Instrumental |
सर्वसंस्थेन
sarvasaṁsthena
|
सर्वसंस्थाभ्याम्
sarvasaṁsthābhyām
|
सर्वसंस्थैः
sarvasaṁsthaiḥ
|
Dative |
सर्वसंस्थाय
sarvasaṁsthāya
|
सर्वसंस्थाभ्याम्
sarvasaṁsthābhyām
|
सर्वसंस्थेभ्यः
sarvasaṁsthebhyaḥ
|
Ablative |
सर्वसंस्थात्
sarvasaṁsthāt
|
सर्वसंस्थाभ्याम्
sarvasaṁsthābhyām
|
सर्वसंस्थेभ्यः
sarvasaṁsthebhyaḥ
|
Genitive |
सर्वसंस्थस्य
sarvasaṁsthasya
|
सर्वसंस्थयोः
sarvasaṁsthayoḥ
|
सर्वसंस्थानाम्
sarvasaṁsthānām
|
Locative |
सर्वसंस्थे
sarvasaṁsthe
|
सर्वसंस्थयोः
sarvasaṁsthayoḥ
|
सर्वसंस्थेषु
sarvasaṁstheṣu
|