| Singular | Dual | Plural |
Nominative |
सर्वसंस्थाः
sarvasaṁsthāḥ
|
सर्वसंस्थौ
sarvasaṁsthau
|
सर्वसंस्थाः
sarvasaṁsthāḥ
|
Vocative |
सर्वसंस्थाः
sarvasaṁsthāḥ
|
सर्वसंस्थौ
sarvasaṁsthau
|
सर्वसंस्थाः
sarvasaṁsthāḥ
|
Accusative |
सर्वसंस्थाम्
sarvasaṁsthām
|
सर्वसंस्थौ
sarvasaṁsthau
|
सर्वसंस्थः
sarvasaṁsthaḥ
|
Instrumental |
सर्वसंस्था
sarvasaṁsthā
|
सर्वसंस्थाभ्याम्
sarvasaṁsthābhyām
|
सर्वसंस्थाभिः
sarvasaṁsthābhiḥ
|
Dative |
सर्वसंस्थे
sarvasaṁsthe
|
सर्वसंस्थाभ्याम्
sarvasaṁsthābhyām
|
सर्वसंस्थाभ्यः
sarvasaṁsthābhyaḥ
|
Ablative |
सर्वसंस्थः
sarvasaṁsthaḥ
|
सर्वसंस्थाभ्याम्
sarvasaṁsthābhyām
|
सर्वसंस्थाभ्यः
sarvasaṁsthābhyaḥ
|
Genitive |
सर्वसंस्थः
sarvasaṁsthaḥ
|
सर्वसंस्थोः
sarvasaṁsthoḥ
|
सर्वसंस्थाम्
sarvasaṁsthām
|
Locative |
सर्वसंस्थि
sarvasaṁsthi
|
सर्वसंस्थोः
sarvasaṁsthoḥ
|
सर्वसंस्थासु
sarvasaṁsthāsu
|