Sanskrit tools

Sanskrit declension


Declension of सर्वसंस्था sarvasaṁsthā, f.

Reference(s): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसंस्थाः sarvasaṁsthāḥ
सर्वसंस्थौ sarvasaṁsthau
सर्वसंस्थाः sarvasaṁsthāḥ
Vocative सर्वसंस्थाः sarvasaṁsthāḥ
सर्वसंस्थौ sarvasaṁsthau
सर्वसंस्थाः sarvasaṁsthāḥ
Accusative सर्वसंस्थाम् sarvasaṁsthām
सर्वसंस्थौ sarvasaṁsthau
सर्वसंस्थः sarvasaṁsthaḥ
Instrumental सर्वसंस्था sarvasaṁsthā
सर्वसंस्थाभ्याम् sarvasaṁsthābhyām
सर्वसंस्थाभिः sarvasaṁsthābhiḥ
Dative सर्वसंस्थे sarvasaṁsthe
सर्वसंस्थाभ्याम् sarvasaṁsthābhyām
सर्वसंस्थाभ्यः sarvasaṁsthābhyaḥ
Ablative सर्वसंस्थः sarvasaṁsthaḥ
सर्वसंस्थाभ्याम् sarvasaṁsthābhyām
सर्वसंस्थाभ्यः sarvasaṁsthābhyaḥ
Genitive सर्वसंस्थः sarvasaṁsthaḥ
सर्वसंस्थोः sarvasaṁsthoḥ
सर्वसंस्थाम् sarvasaṁsthām
Locative सर्वसंस्थि sarvasaṁsthi
सर्वसंस्थोः sarvasaṁsthoḥ
सर्वसंस्थासु sarvasaṁsthāsu