Sanskrit tools

Sanskrit declension


Declension of सर्वसंस्थान sarvasaṁsthāna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसंस्थानः sarvasaṁsthānaḥ
सर्वसंस्थानौ sarvasaṁsthānau
सर्वसंस्थानाः sarvasaṁsthānāḥ
Vocative सर्वसंस्थान sarvasaṁsthāna
सर्वसंस्थानौ sarvasaṁsthānau
सर्वसंस्थानाः sarvasaṁsthānāḥ
Accusative सर्वसंस्थानम् sarvasaṁsthānam
सर्वसंस्थानौ sarvasaṁsthānau
सर्वसंस्थानान् sarvasaṁsthānān
Instrumental सर्वसंस्थानेन sarvasaṁsthānena
सर्वसंस्थानाभ्याम् sarvasaṁsthānābhyām
सर्वसंस्थानैः sarvasaṁsthānaiḥ
Dative सर्वसंस्थानाय sarvasaṁsthānāya
सर्वसंस्थानाभ्याम् sarvasaṁsthānābhyām
सर्वसंस्थानेभ्यः sarvasaṁsthānebhyaḥ
Ablative सर्वसंस्थानात् sarvasaṁsthānāt
सर्वसंस्थानाभ्याम् sarvasaṁsthānābhyām
सर्वसंस्थानेभ्यः sarvasaṁsthānebhyaḥ
Genitive सर्वसंस्थानस्य sarvasaṁsthānasya
सर्वसंस्थानयोः sarvasaṁsthānayoḥ
सर्वसंस्थानानाम् sarvasaṁsthānānām
Locative सर्वसंस्थाने sarvasaṁsthāne
सर्वसंस्थानयोः sarvasaṁsthānayoḥ
सर्वसंस्थानेषु sarvasaṁsthāneṣu