| Singular | Dual | Plural |
Nominative |
सर्वसंस्थानः
sarvasaṁsthānaḥ
|
सर्वसंस्थानौ
sarvasaṁsthānau
|
सर्वसंस्थानाः
sarvasaṁsthānāḥ
|
Vocative |
सर्वसंस्थान
sarvasaṁsthāna
|
सर्वसंस्थानौ
sarvasaṁsthānau
|
सर्वसंस्थानाः
sarvasaṁsthānāḥ
|
Accusative |
सर्वसंस्थानम्
sarvasaṁsthānam
|
सर्वसंस्थानौ
sarvasaṁsthānau
|
सर्वसंस्थानान्
sarvasaṁsthānān
|
Instrumental |
सर्वसंस्थानेन
sarvasaṁsthānena
|
सर्वसंस्थानाभ्याम्
sarvasaṁsthānābhyām
|
सर्वसंस्थानैः
sarvasaṁsthānaiḥ
|
Dative |
सर्वसंस्थानाय
sarvasaṁsthānāya
|
सर्वसंस्थानाभ्याम्
sarvasaṁsthānābhyām
|
सर्वसंस्थानेभ्यः
sarvasaṁsthānebhyaḥ
|
Ablative |
सर्वसंस्थानात्
sarvasaṁsthānāt
|
सर्वसंस्थानाभ्याम्
sarvasaṁsthānābhyām
|
सर्वसंस्थानेभ्यः
sarvasaṁsthānebhyaḥ
|
Genitive |
सर्वसंस्थानस्य
sarvasaṁsthānasya
|
सर्वसंस्थानयोः
sarvasaṁsthānayoḥ
|
सर्वसंस्थानानाम्
sarvasaṁsthānānām
|
Locative |
सर्वसंस्थाने
sarvasaṁsthāne
|
सर्वसंस्थानयोः
sarvasaṁsthānayoḥ
|
सर्वसंस्थानेषु
sarvasaṁsthāneṣu
|