Sanskrit tools

Sanskrit declension


Declension of सर्वसंस्थाना sarvasaṁsthānā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसंस्थाना sarvasaṁsthānā
सर्वसंस्थाने sarvasaṁsthāne
सर्वसंस्थानाः sarvasaṁsthānāḥ
Vocative सर्वसंस्थाने sarvasaṁsthāne
सर्वसंस्थाने sarvasaṁsthāne
सर्वसंस्थानाः sarvasaṁsthānāḥ
Accusative सर्वसंस्थानाम् sarvasaṁsthānām
सर्वसंस्थाने sarvasaṁsthāne
सर्वसंस्थानाः sarvasaṁsthānāḥ
Instrumental सर्वसंस्थानया sarvasaṁsthānayā
सर्वसंस्थानाभ्याम् sarvasaṁsthānābhyām
सर्वसंस्थानाभिः sarvasaṁsthānābhiḥ
Dative सर्वसंस्थानायै sarvasaṁsthānāyai
सर्वसंस्थानाभ्याम् sarvasaṁsthānābhyām
सर्वसंस्थानाभ्यः sarvasaṁsthānābhyaḥ
Ablative सर्वसंस्थानायाः sarvasaṁsthānāyāḥ
सर्वसंस्थानाभ्याम् sarvasaṁsthānābhyām
सर्वसंस्थानाभ्यः sarvasaṁsthānābhyaḥ
Genitive सर्वसंस्थानायाः sarvasaṁsthānāyāḥ
सर्वसंस्थानयोः sarvasaṁsthānayoḥ
सर्वसंस्थानानाम् sarvasaṁsthānānām
Locative सर्वसंस्थानायाम् sarvasaṁsthānāyām
सर्वसंस्थानयोः sarvasaṁsthānayoḥ
सर्वसंस्थानासु sarvasaṁsthānāsu