| Singular | Dual | Plural |
Nominative |
सर्वसंस्थाना
sarvasaṁsthānā
|
सर्वसंस्थाने
sarvasaṁsthāne
|
सर्वसंस्थानाः
sarvasaṁsthānāḥ
|
Vocative |
सर्वसंस्थाने
sarvasaṁsthāne
|
सर्वसंस्थाने
sarvasaṁsthāne
|
सर्वसंस्थानाः
sarvasaṁsthānāḥ
|
Accusative |
सर्वसंस्थानाम्
sarvasaṁsthānām
|
सर्वसंस्थाने
sarvasaṁsthāne
|
सर्वसंस्थानाः
sarvasaṁsthānāḥ
|
Instrumental |
सर्वसंस्थानया
sarvasaṁsthānayā
|
सर्वसंस्थानाभ्याम्
sarvasaṁsthānābhyām
|
सर्वसंस्थानाभिः
sarvasaṁsthānābhiḥ
|
Dative |
सर्वसंस्थानायै
sarvasaṁsthānāyai
|
सर्वसंस्थानाभ्याम्
sarvasaṁsthānābhyām
|
सर्वसंस्थानाभ्यः
sarvasaṁsthānābhyaḥ
|
Ablative |
सर्वसंस्थानायाः
sarvasaṁsthānāyāḥ
|
सर्वसंस्थानाभ्याम्
sarvasaṁsthānābhyām
|
सर्वसंस्थानाभ्यः
sarvasaṁsthānābhyaḥ
|
Genitive |
सर्वसंस्थानायाः
sarvasaṁsthānāyāḥ
|
सर्वसंस्थानयोः
sarvasaṁsthānayoḥ
|
सर्वसंस्थानानाम्
sarvasaṁsthānānām
|
Locative |
सर्वसंस्थानायाम्
sarvasaṁsthānāyām
|
सर्वसंस्थानयोः
sarvasaṁsthānayoḥ
|
सर्वसंस्थानासु
sarvasaṁsthānāsu
|