Sanskrit tools

Sanskrit declension


Declension of सर्वसंहार sarvasaṁhāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसंहारः sarvasaṁhāraḥ
सर्वसंहारौ sarvasaṁhārau
सर्वसंहाराः sarvasaṁhārāḥ
Vocative सर्वसंहार sarvasaṁhāra
सर्वसंहारौ sarvasaṁhārau
सर्वसंहाराः sarvasaṁhārāḥ
Accusative सर्वसंहारम् sarvasaṁhāram
सर्वसंहारौ sarvasaṁhārau
सर्वसंहारान् sarvasaṁhārān
Instrumental सर्वसंहारेण sarvasaṁhāreṇa
सर्वसंहाराभ्याम् sarvasaṁhārābhyām
सर्वसंहारैः sarvasaṁhāraiḥ
Dative सर्वसंहाराय sarvasaṁhārāya
सर्वसंहाराभ्याम् sarvasaṁhārābhyām
सर्वसंहारेभ्यः sarvasaṁhārebhyaḥ
Ablative सर्वसंहारात् sarvasaṁhārāt
सर्वसंहाराभ्याम् sarvasaṁhārābhyām
सर्वसंहारेभ्यः sarvasaṁhārebhyaḥ
Genitive सर्वसंहारस्य sarvasaṁhārasya
सर्वसंहारयोः sarvasaṁhārayoḥ
सर्वसंहाराणाम् sarvasaṁhārāṇām
Locative सर्वसंहारे sarvasaṁhāre
सर्वसंहारयोः sarvasaṁhārayoḥ
सर्वसंहारेषु sarvasaṁhāreṣu