| Singular | Dual | Plural |
Nominative |
सर्वसंहारः
sarvasaṁhāraḥ
|
सर्वसंहारौ
sarvasaṁhārau
|
सर्वसंहाराः
sarvasaṁhārāḥ
|
Vocative |
सर्वसंहार
sarvasaṁhāra
|
सर्वसंहारौ
sarvasaṁhārau
|
सर्वसंहाराः
sarvasaṁhārāḥ
|
Accusative |
सर्वसंहारम्
sarvasaṁhāram
|
सर्वसंहारौ
sarvasaṁhārau
|
सर्वसंहारान्
sarvasaṁhārān
|
Instrumental |
सर्वसंहारेण
sarvasaṁhāreṇa
|
सर्वसंहाराभ्याम्
sarvasaṁhārābhyām
|
सर्वसंहारैः
sarvasaṁhāraiḥ
|
Dative |
सर्वसंहाराय
sarvasaṁhārāya
|
सर्वसंहाराभ्याम्
sarvasaṁhārābhyām
|
सर्वसंहारेभ्यः
sarvasaṁhārebhyaḥ
|
Ablative |
सर्वसंहारात्
sarvasaṁhārāt
|
सर्वसंहाराभ्याम्
sarvasaṁhārābhyām
|
सर्वसंहारेभ्यः
sarvasaṁhārebhyaḥ
|
Genitive |
सर्वसंहारस्य
sarvasaṁhārasya
|
सर्वसंहारयोः
sarvasaṁhārayoḥ
|
सर्वसंहाराणाम्
sarvasaṁhārāṇām
|
Locative |
सर्वसंहारे
sarvasaṁhāre
|
सर्वसंहारयोः
sarvasaṁhārayoḥ
|
सर्वसंहारेषु
sarvasaṁhāreṣu
|