Sanskrit tools

Sanskrit declension


Declension of सर्वसगुण sarvasaguṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसगुणः sarvasaguṇaḥ
सर्वसगुणौ sarvasaguṇau
सर्वसगुणाः sarvasaguṇāḥ
Vocative सर्वसगुण sarvasaguṇa
सर्वसगुणौ sarvasaguṇau
सर्वसगुणाः sarvasaguṇāḥ
Accusative सर्वसगुणम् sarvasaguṇam
सर्वसगुणौ sarvasaguṇau
सर्वसगुणान् sarvasaguṇān
Instrumental सर्वसगुणेन sarvasaguṇena
सर्वसगुणाभ्याम् sarvasaguṇābhyām
सर्वसगुणैः sarvasaguṇaiḥ
Dative सर्वसगुणाय sarvasaguṇāya
सर्वसगुणाभ्याम् sarvasaguṇābhyām
सर्वसगुणेभ्यः sarvasaguṇebhyaḥ
Ablative सर्वसगुणात् sarvasaguṇāt
सर्वसगुणाभ्याम् sarvasaguṇābhyām
सर्वसगुणेभ्यः sarvasaguṇebhyaḥ
Genitive सर्वसगुणस्य sarvasaguṇasya
सर्वसगुणयोः sarvasaguṇayoḥ
सर्वसगुणानाम् sarvasaguṇānām
Locative सर्वसगुणे sarvasaguṇe
सर्वसगुणयोः sarvasaguṇayoḥ
सर्वसगुणेषु sarvasaguṇeṣu