| Singular | Dual | Plural |
Nominative |
सर्वसगुणा
sarvasaguṇā
|
सर्वसगुणे
sarvasaguṇe
|
सर्वसगुणाः
sarvasaguṇāḥ
|
Vocative |
सर्वसगुणे
sarvasaguṇe
|
सर्वसगुणे
sarvasaguṇe
|
सर्वसगुणाः
sarvasaguṇāḥ
|
Accusative |
सर्वसगुणाम्
sarvasaguṇām
|
सर्वसगुणे
sarvasaguṇe
|
सर्वसगुणाः
sarvasaguṇāḥ
|
Instrumental |
सर्वसगुणया
sarvasaguṇayā
|
सर्वसगुणाभ्याम्
sarvasaguṇābhyām
|
सर्वसगुणाभिः
sarvasaguṇābhiḥ
|
Dative |
सर्वसगुणायै
sarvasaguṇāyai
|
सर्वसगुणाभ्याम्
sarvasaguṇābhyām
|
सर्वसगुणाभ्यः
sarvasaguṇābhyaḥ
|
Ablative |
सर्वसगुणायाः
sarvasaguṇāyāḥ
|
सर्वसगुणाभ्याम्
sarvasaguṇābhyām
|
सर्वसगुणाभ्यः
sarvasaguṇābhyaḥ
|
Genitive |
सर्वसगुणायाः
sarvasaguṇāyāḥ
|
सर्वसगुणयोः
sarvasaguṇayoḥ
|
सर्वसगुणानाम्
sarvasaguṇānām
|
Locative |
सर्वसगुणायाम्
sarvasaguṇāyām
|
सर्वसगुणयोः
sarvasaguṇayoḥ
|
सर्वसगुणासु
sarvasaguṇāsu
|