Sanskrit tools

Sanskrit declension


Declension of सर्वसगुणा sarvasaguṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसगुणा sarvasaguṇā
सर्वसगुणे sarvasaguṇe
सर्वसगुणाः sarvasaguṇāḥ
Vocative सर्वसगुणे sarvasaguṇe
सर्वसगुणे sarvasaguṇe
सर्वसगुणाः sarvasaguṇāḥ
Accusative सर्वसगुणाम् sarvasaguṇām
सर्वसगुणे sarvasaguṇe
सर्वसगुणाः sarvasaguṇāḥ
Instrumental सर्वसगुणया sarvasaguṇayā
सर्वसगुणाभ्याम् sarvasaguṇābhyām
सर्वसगुणाभिः sarvasaguṇābhiḥ
Dative सर्वसगुणायै sarvasaguṇāyai
सर्वसगुणाभ्याम् sarvasaguṇābhyām
सर्वसगुणाभ्यः sarvasaguṇābhyaḥ
Ablative सर्वसगुणायाः sarvasaguṇāyāḥ
सर्वसगुणाभ्याम् sarvasaguṇābhyām
सर्वसगुणाभ्यः sarvasaguṇābhyaḥ
Genitive सर्वसगुणायाः sarvasaguṇāyāḥ
सर्वसगुणयोः sarvasaguṇayoḥ
सर्वसगुणानाम् sarvasaguṇānām
Locative सर्वसगुणायाम् sarvasaguṇāyām
सर्वसगुणयोः sarvasaguṇayoḥ
सर्वसगुणासु sarvasaguṇāsu