Sanskrit tools

Sanskrit declension


Declension of सर्वसगुण sarvasaguṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसगुणम् sarvasaguṇam
सर्वसगुणे sarvasaguṇe
सर्वसगुणानि sarvasaguṇāni
Vocative सर्वसगुण sarvasaguṇa
सर्वसगुणे sarvasaguṇe
सर्वसगुणानि sarvasaguṇāni
Accusative सर्वसगुणम् sarvasaguṇam
सर्वसगुणे sarvasaguṇe
सर्वसगुणानि sarvasaguṇāni
Instrumental सर्वसगुणेन sarvasaguṇena
सर्वसगुणाभ्याम् sarvasaguṇābhyām
सर्वसगुणैः sarvasaguṇaiḥ
Dative सर्वसगुणाय sarvasaguṇāya
सर्वसगुणाभ्याम् sarvasaguṇābhyām
सर्वसगुणेभ्यः sarvasaguṇebhyaḥ
Ablative सर्वसगुणात् sarvasaguṇāt
सर्वसगुणाभ्याम् sarvasaguṇābhyām
सर्वसगुणेभ्यः sarvasaguṇebhyaḥ
Genitive सर्वसगुणस्य sarvasaguṇasya
सर्वसगुणयोः sarvasaguṇayoḥ
सर्वसगुणानाम् sarvasaguṇānām
Locative सर्वसगुणे sarvasaguṇe
सर्वसगुणयोः sarvasaguṇayoḥ
सर्वसगुणेषु sarvasaguṇeṣu