| Singular | Dual | Plural |
Nominative |
सर्वसगुणम्
sarvasaguṇam
|
सर्वसगुणे
sarvasaguṇe
|
सर्वसगुणानि
sarvasaguṇāni
|
Vocative |
सर्वसगुण
sarvasaguṇa
|
सर्वसगुणे
sarvasaguṇe
|
सर्वसगुणानि
sarvasaguṇāni
|
Accusative |
सर्वसगुणम्
sarvasaguṇam
|
सर्वसगुणे
sarvasaguṇe
|
सर्वसगुणानि
sarvasaguṇāni
|
Instrumental |
सर्वसगुणेन
sarvasaguṇena
|
सर्वसगुणाभ्याम्
sarvasaguṇābhyām
|
सर्वसगुणैः
sarvasaguṇaiḥ
|
Dative |
सर्वसगुणाय
sarvasaguṇāya
|
सर्वसगुणाभ्याम्
sarvasaguṇābhyām
|
सर्वसगुणेभ्यः
sarvasaguṇebhyaḥ
|
Ablative |
सर्वसगुणात्
sarvasaguṇāt
|
सर्वसगुणाभ्याम्
sarvasaguṇābhyām
|
सर्वसगुणेभ्यः
sarvasaguṇebhyaḥ
|
Genitive |
सर्वसगुणस्य
sarvasaguṇasya
|
सर्वसगुणयोः
sarvasaguṇayoḥ
|
सर्वसगुणानाम्
sarvasaguṇānām
|
Locative |
सर्वसगुणे
sarvasaguṇe
|
सर्वसगुणयोः
sarvasaguṇayoḥ
|
सर्वसगुणेषु
sarvasaguṇeṣu
|