| Singular | Dual | Plural |
Nominative |
सर्वसंग्रहा
sarvasaṁgrahā
|
सर्वसंग्रहे
sarvasaṁgrahe
|
सर्वसंग्रहाः
sarvasaṁgrahāḥ
|
Vocative |
सर्वसंग्रहे
sarvasaṁgrahe
|
सर्वसंग्रहे
sarvasaṁgrahe
|
सर्वसंग्रहाः
sarvasaṁgrahāḥ
|
Accusative |
सर्वसंग्रहाम्
sarvasaṁgrahām
|
सर्वसंग्रहे
sarvasaṁgrahe
|
सर्वसंग्रहाः
sarvasaṁgrahāḥ
|
Instrumental |
सर्वसंग्रहया
sarvasaṁgrahayā
|
सर्वसंग्रहाभ्याम्
sarvasaṁgrahābhyām
|
सर्वसंग्रहाभिः
sarvasaṁgrahābhiḥ
|
Dative |
सर्वसंग्रहायै
sarvasaṁgrahāyai
|
सर्वसंग्रहाभ्याम्
sarvasaṁgrahābhyām
|
सर्वसंग्रहाभ्यः
sarvasaṁgrahābhyaḥ
|
Ablative |
सर्वसंग्रहायाः
sarvasaṁgrahāyāḥ
|
सर्वसंग्रहाभ्याम्
sarvasaṁgrahābhyām
|
सर्वसंग्रहाभ्यः
sarvasaṁgrahābhyaḥ
|
Genitive |
सर्वसंग्रहायाः
sarvasaṁgrahāyāḥ
|
सर्वसंग्रहयोः
sarvasaṁgrahayoḥ
|
सर्वसंग्रहाणाम्
sarvasaṁgrahāṇām
|
Locative |
सर्वसंग्रहायाम्
sarvasaṁgrahāyām
|
सर्वसंग्रहयोः
sarvasaṁgrahayoḥ
|
सर्वसंग्रहासु
sarvasaṁgrahāsu
|