Sanskrit tools

Sanskrit declension


Declension of सर्वसंग्रहा sarvasaṁgrahā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसंग्रहा sarvasaṁgrahā
सर्वसंग्रहे sarvasaṁgrahe
सर्वसंग्रहाः sarvasaṁgrahāḥ
Vocative सर्वसंग्रहे sarvasaṁgrahe
सर्वसंग्रहे sarvasaṁgrahe
सर्वसंग्रहाः sarvasaṁgrahāḥ
Accusative सर्वसंग्रहाम् sarvasaṁgrahām
सर्वसंग्रहे sarvasaṁgrahe
सर्वसंग्रहाः sarvasaṁgrahāḥ
Instrumental सर्वसंग्रहया sarvasaṁgrahayā
सर्वसंग्रहाभ्याम् sarvasaṁgrahābhyām
सर्वसंग्रहाभिः sarvasaṁgrahābhiḥ
Dative सर्वसंग्रहायै sarvasaṁgrahāyai
सर्वसंग्रहाभ्याम् sarvasaṁgrahābhyām
सर्वसंग्रहाभ्यः sarvasaṁgrahābhyaḥ
Ablative सर्वसंग्रहायाः sarvasaṁgrahāyāḥ
सर्वसंग्रहाभ्याम् sarvasaṁgrahābhyām
सर्वसंग्रहाभ्यः sarvasaṁgrahābhyaḥ
Genitive सर्वसंग्रहायाः sarvasaṁgrahāyāḥ
सर्वसंग्रहयोः sarvasaṁgrahayoḥ
सर्वसंग्रहाणाम् sarvasaṁgrahāṇām
Locative सर्वसंग्रहायाम् sarvasaṁgrahāyām
सर्वसंग्रहयोः sarvasaṁgrahayoḥ
सर्वसंग्रहासु sarvasaṁgrahāsu