Sanskrit tools

Sanskrit declension


Declension of सर्वसंग्रह sarvasaṁgraha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसंग्रहम् sarvasaṁgraham
सर्वसंग्रहे sarvasaṁgrahe
सर्वसंग्रहाणि sarvasaṁgrahāṇi
Vocative सर्वसंग्रह sarvasaṁgraha
सर्वसंग्रहे sarvasaṁgrahe
सर्वसंग्रहाणि sarvasaṁgrahāṇi
Accusative सर्वसंग्रहम् sarvasaṁgraham
सर्वसंग्रहे sarvasaṁgrahe
सर्वसंग्रहाणि sarvasaṁgrahāṇi
Instrumental सर्वसंग्रहेण sarvasaṁgraheṇa
सर्वसंग्रहाभ्याम् sarvasaṁgrahābhyām
सर्वसंग्रहैः sarvasaṁgrahaiḥ
Dative सर्वसंग्रहाय sarvasaṁgrahāya
सर्वसंग्रहाभ्याम् sarvasaṁgrahābhyām
सर्वसंग्रहेभ्यः sarvasaṁgrahebhyaḥ
Ablative सर्वसंग्रहात् sarvasaṁgrahāt
सर्वसंग्रहाभ्याम् sarvasaṁgrahābhyām
सर्वसंग्रहेभ्यः sarvasaṁgrahebhyaḥ
Genitive सर्वसंग्रहस्य sarvasaṁgrahasya
सर्वसंग्रहयोः sarvasaṁgrahayoḥ
सर्वसंग्रहाणाम् sarvasaṁgrahāṇām
Locative सर्वसंग्रहे sarvasaṁgrahe
सर्वसंग्रहयोः sarvasaṁgrahayoḥ
सर्वसंग्रहेषु sarvasaṁgraheṣu