| Singular | Dual | Plural |
Nominative |
सर्वसंग्रहम्
sarvasaṁgraham
|
सर्वसंग्रहे
sarvasaṁgrahe
|
सर्वसंग्रहाणि
sarvasaṁgrahāṇi
|
Vocative |
सर्वसंग्रह
sarvasaṁgraha
|
सर्वसंग्रहे
sarvasaṁgrahe
|
सर्वसंग्रहाणि
sarvasaṁgrahāṇi
|
Accusative |
सर्वसंग्रहम्
sarvasaṁgraham
|
सर्वसंग्रहे
sarvasaṁgrahe
|
सर्वसंग्रहाणि
sarvasaṁgrahāṇi
|
Instrumental |
सर्वसंग्रहेण
sarvasaṁgraheṇa
|
सर्वसंग्रहाभ्याम्
sarvasaṁgrahābhyām
|
सर्वसंग्रहैः
sarvasaṁgrahaiḥ
|
Dative |
सर्वसंग्रहाय
sarvasaṁgrahāya
|
सर्वसंग्रहाभ्याम्
sarvasaṁgrahābhyām
|
सर्वसंग्रहेभ्यः
sarvasaṁgrahebhyaḥ
|
Ablative |
सर्वसंग्रहात्
sarvasaṁgrahāt
|
सर्वसंग्रहाभ्याम्
sarvasaṁgrahābhyām
|
सर्वसंग्रहेभ्यः
sarvasaṁgrahebhyaḥ
|
Genitive |
सर्वसंग्रहस्य
sarvasaṁgrahasya
|
सर्वसंग्रहयोः
sarvasaṁgrahayoḥ
|
सर्वसंग्रहाणाम्
sarvasaṁgrahāṇām
|
Locative |
सर्वसंग्रहे
sarvasaṁgrahe
|
सर्वसंग्रहयोः
sarvasaṁgrahayoḥ
|
सर्वसंग्रहेषु
sarvasaṁgraheṣu
|