| Singular | Dual | Plural |
Nominative |
सर्वसत्त्वपापजहनः
sarvasattvapāpajahanaḥ
|
सर्वसत्त्वपापजहनौ
sarvasattvapāpajahanau
|
सर्वसत्त्वपापजहनाः
sarvasattvapāpajahanāḥ
|
Vocative |
सर्वसत्त्वपापजहन
sarvasattvapāpajahana
|
सर्वसत्त्वपापजहनौ
sarvasattvapāpajahanau
|
सर्वसत्त्वपापजहनाः
sarvasattvapāpajahanāḥ
|
Accusative |
सर्वसत्त्वपापजहनम्
sarvasattvapāpajahanam
|
सर्वसत्त्वपापजहनौ
sarvasattvapāpajahanau
|
सर्वसत्त्वपापजहनान्
sarvasattvapāpajahanān
|
Instrumental |
सर्वसत्त्वपापजहनेन
sarvasattvapāpajahanena
|
सर्वसत्त्वपापजहनाभ्याम्
sarvasattvapāpajahanābhyām
|
सर्वसत्त्वपापजहनैः
sarvasattvapāpajahanaiḥ
|
Dative |
सर्वसत्त्वपापजहनाय
sarvasattvapāpajahanāya
|
सर्वसत्त्वपापजहनाभ्याम्
sarvasattvapāpajahanābhyām
|
सर्वसत्त्वपापजहनेभ्यः
sarvasattvapāpajahanebhyaḥ
|
Ablative |
सर्वसत्त्वपापजहनात्
sarvasattvapāpajahanāt
|
सर्वसत्त्वपापजहनाभ्याम्
sarvasattvapāpajahanābhyām
|
सर्वसत्त्वपापजहनेभ्यः
sarvasattvapāpajahanebhyaḥ
|
Genitive |
सर्वसत्त्वपापजहनस्य
sarvasattvapāpajahanasya
|
सर्वसत्त्वपापजहनयोः
sarvasattvapāpajahanayoḥ
|
सर्वसत्त्वपापजहनानाम्
sarvasattvapāpajahanānām
|
Locative |
सर्वसत्त्वपापजहने
sarvasattvapāpajahane
|
सर्वसत्त्वपापजहनयोः
sarvasattvapāpajahanayoḥ
|
सर्वसत्त्वपापजहनेषु
sarvasattvapāpajahaneṣu
|