Sanskrit tools

Sanskrit declension


Declension of सर्वसत्त्वपापजहन sarvasattvapāpajahana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसत्त्वपापजहनः sarvasattvapāpajahanaḥ
सर्वसत्त्वपापजहनौ sarvasattvapāpajahanau
सर्वसत्त्वपापजहनाः sarvasattvapāpajahanāḥ
Vocative सर्वसत्त्वपापजहन sarvasattvapāpajahana
सर्वसत्त्वपापजहनौ sarvasattvapāpajahanau
सर्वसत्त्वपापजहनाः sarvasattvapāpajahanāḥ
Accusative सर्वसत्त्वपापजहनम् sarvasattvapāpajahanam
सर्वसत्त्वपापजहनौ sarvasattvapāpajahanau
सर्वसत्त्वपापजहनान् sarvasattvapāpajahanān
Instrumental सर्वसत्त्वपापजहनेन sarvasattvapāpajahanena
सर्वसत्त्वपापजहनाभ्याम् sarvasattvapāpajahanābhyām
सर्वसत्त्वपापजहनैः sarvasattvapāpajahanaiḥ
Dative सर्वसत्त्वपापजहनाय sarvasattvapāpajahanāya
सर्वसत्त्वपापजहनाभ्याम् sarvasattvapāpajahanābhyām
सर्वसत्त्वपापजहनेभ्यः sarvasattvapāpajahanebhyaḥ
Ablative सर्वसत्त्वपापजहनात् sarvasattvapāpajahanāt
सर्वसत्त्वपापजहनाभ्याम् sarvasattvapāpajahanābhyām
सर्वसत्त्वपापजहनेभ्यः sarvasattvapāpajahanebhyaḥ
Genitive सर्वसत्त्वपापजहनस्य sarvasattvapāpajahanasya
सर्वसत्त्वपापजहनयोः sarvasattvapāpajahanayoḥ
सर्वसत्त्वपापजहनानाम् sarvasattvapāpajahanānām
Locative सर्वसत्त्वपापजहने sarvasattvapāpajahane
सर्वसत्त्वपापजहनयोः sarvasattvapāpajahanayoḥ
सर्वसत्त्वपापजहनेषु sarvasattvapāpajahaneṣu