| Singular | Dual | Plural |
Nominative |
सर्वसत्यः
sarvasatyaḥ
|
सर्वसत्यौ
sarvasatyau
|
सर्वसत्याः
sarvasatyāḥ
|
Vocative |
सर्वसत्य
sarvasatya
|
सर्वसत्यौ
sarvasatyau
|
सर्वसत्याः
sarvasatyāḥ
|
Accusative |
सर्वसत्यम्
sarvasatyam
|
सर्वसत्यौ
sarvasatyau
|
सर्वसत्यान्
sarvasatyān
|
Instrumental |
सर्वसत्येन
sarvasatyena
|
सर्वसत्याभ्याम्
sarvasatyābhyām
|
सर्वसत्यैः
sarvasatyaiḥ
|
Dative |
सर्वसत्याय
sarvasatyāya
|
सर्वसत्याभ्याम्
sarvasatyābhyām
|
सर्वसत्येभ्यः
sarvasatyebhyaḥ
|
Ablative |
सर्वसत्यात्
sarvasatyāt
|
सर्वसत्याभ्याम्
sarvasatyābhyām
|
सर्वसत्येभ्यः
sarvasatyebhyaḥ
|
Genitive |
सर्वसत्यस्य
sarvasatyasya
|
सर्वसत्ययोः
sarvasatyayoḥ
|
सर्वसत्यानाम्
sarvasatyānām
|
Locative |
सर्वसत्ये
sarvasatye
|
सर्वसत्ययोः
sarvasatyayoḥ
|
सर्वसत्येषु
sarvasatyeṣu
|