| Singular | Dual | Plural |
Nominative |
सर्वसत्या
sarvasatyā
|
सर्वसत्ये
sarvasatye
|
सर्वसत्याः
sarvasatyāḥ
|
Vocative |
सर्वसत्ये
sarvasatye
|
सर्वसत्ये
sarvasatye
|
सर्वसत्याः
sarvasatyāḥ
|
Accusative |
सर्वसत्याम्
sarvasatyām
|
सर्वसत्ये
sarvasatye
|
सर्वसत्याः
sarvasatyāḥ
|
Instrumental |
सर्वसत्यया
sarvasatyayā
|
सर्वसत्याभ्याम्
sarvasatyābhyām
|
सर्वसत्याभिः
sarvasatyābhiḥ
|
Dative |
सर्वसत्यायै
sarvasatyāyai
|
सर्वसत्याभ्याम्
sarvasatyābhyām
|
सर्वसत्याभ्यः
sarvasatyābhyaḥ
|
Ablative |
सर्वसत्यायाः
sarvasatyāyāḥ
|
सर्वसत्याभ्याम्
sarvasatyābhyām
|
सर्वसत्याभ्यः
sarvasatyābhyaḥ
|
Genitive |
सर्वसत्यायाः
sarvasatyāyāḥ
|
सर्वसत्ययोः
sarvasatyayoḥ
|
सर्वसत्यानाम्
sarvasatyānām
|
Locative |
सर्वसत्यायाम्
sarvasatyāyām
|
सर्वसत्ययोः
sarvasatyayoḥ
|
सर्वसत्यासु
sarvasatyāsu
|