Sanskrit tools

Sanskrit declension


Declension of सर्वसत्या sarvasatyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसत्या sarvasatyā
सर्वसत्ये sarvasatye
सर्वसत्याः sarvasatyāḥ
Vocative सर्वसत्ये sarvasatye
सर्वसत्ये sarvasatye
सर्वसत्याः sarvasatyāḥ
Accusative सर्वसत्याम् sarvasatyām
सर्वसत्ये sarvasatye
सर्वसत्याः sarvasatyāḥ
Instrumental सर्वसत्यया sarvasatyayā
सर्वसत्याभ्याम् sarvasatyābhyām
सर्वसत्याभिः sarvasatyābhiḥ
Dative सर्वसत्यायै sarvasatyāyai
सर्वसत्याभ्याम् sarvasatyābhyām
सर्वसत्याभ्यः sarvasatyābhyaḥ
Ablative सर्वसत्यायाः sarvasatyāyāḥ
सर्वसत्याभ्याम् sarvasatyābhyām
सर्वसत्याभ्यः sarvasatyābhyaḥ
Genitive सर्वसत्यायाः sarvasatyāyāḥ
सर्वसत्ययोः sarvasatyayoḥ
सर्वसत्यानाम् sarvasatyānām
Locative सर्वसत्यायाम् sarvasatyāyām
सर्वसत्ययोः sarvasatyayoḥ
सर्वसत्यासु sarvasatyāsu