Sanskrit tools

Sanskrit declension


Declension of सर्वसत्य sarvasatya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसत्यम् sarvasatyam
सर्वसत्ये sarvasatye
सर्वसत्यानि sarvasatyāni
Vocative सर्वसत्य sarvasatya
सर्वसत्ये sarvasatye
सर्वसत्यानि sarvasatyāni
Accusative सर्वसत्यम् sarvasatyam
सर्वसत्ये sarvasatye
सर्वसत्यानि sarvasatyāni
Instrumental सर्वसत्येन sarvasatyena
सर्वसत्याभ्याम् sarvasatyābhyām
सर्वसत्यैः sarvasatyaiḥ
Dative सर्वसत्याय sarvasatyāya
सर्वसत्याभ्याम् sarvasatyābhyām
सर्वसत्येभ्यः sarvasatyebhyaḥ
Ablative सर्वसत्यात् sarvasatyāt
सर्वसत्याभ्याम् sarvasatyābhyām
सर्वसत्येभ्यः sarvasatyebhyaḥ
Genitive सर्वसत्यस्य sarvasatyasya
सर्वसत्ययोः sarvasatyayoḥ
सर्वसत्यानाम् sarvasatyānām
Locative सर्वसत्ये sarvasatye
सर्वसत्ययोः sarvasatyayoḥ
सर्वसत्येषु sarvasatyeṣu