| Singular | Dual | Plural |
Nominative |
सर्वसंनहनम्
sarvasaṁnahanam
|
सर्वसंनहने
sarvasaṁnahane
|
सर्वसंनहनानि
sarvasaṁnahanāni
|
Vocative |
सर्वसंनहन
sarvasaṁnahana
|
सर्वसंनहने
sarvasaṁnahane
|
सर्वसंनहनानि
sarvasaṁnahanāni
|
Accusative |
सर्वसंनहनम्
sarvasaṁnahanam
|
सर्वसंनहने
sarvasaṁnahane
|
सर्वसंनहनानि
sarvasaṁnahanāni
|
Instrumental |
सर्वसंनहनेन
sarvasaṁnahanena
|
सर्वसंनहनाभ्याम्
sarvasaṁnahanābhyām
|
सर्वसंनहनैः
sarvasaṁnahanaiḥ
|
Dative |
सर्वसंनहनाय
sarvasaṁnahanāya
|
सर्वसंनहनाभ्याम्
sarvasaṁnahanābhyām
|
सर्वसंनहनेभ्यः
sarvasaṁnahanebhyaḥ
|
Ablative |
सर्वसंनहनात्
sarvasaṁnahanāt
|
सर्वसंनहनाभ्याम्
sarvasaṁnahanābhyām
|
सर्वसंनहनेभ्यः
sarvasaṁnahanebhyaḥ
|
Genitive |
सर्वसंनहनस्य
sarvasaṁnahanasya
|
सर्वसंनहनयोः
sarvasaṁnahanayoḥ
|
सर्वसंनहनानाम्
sarvasaṁnahanānām
|
Locative |
सर्वसंनहने
sarvasaṁnahane
|
सर्वसंनहनयोः
sarvasaṁnahanayoḥ
|
सर्वसंनहनेषु
sarvasaṁnahaneṣu
|