Sanskrit tools

Sanskrit declension


Declension of सर्वसंनहन sarvasaṁnahana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसंनहनम् sarvasaṁnahanam
सर्वसंनहने sarvasaṁnahane
सर्वसंनहनानि sarvasaṁnahanāni
Vocative सर्वसंनहन sarvasaṁnahana
सर्वसंनहने sarvasaṁnahane
सर्वसंनहनानि sarvasaṁnahanāni
Accusative सर्वसंनहनम् sarvasaṁnahanam
सर्वसंनहने sarvasaṁnahane
सर्वसंनहनानि sarvasaṁnahanāni
Instrumental सर्वसंनहनेन sarvasaṁnahanena
सर्वसंनहनाभ्याम् sarvasaṁnahanābhyām
सर्वसंनहनैः sarvasaṁnahanaiḥ
Dative सर्वसंनहनाय sarvasaṁnahanāya
सर्वसंनहनाभ्याम् sarvasaṁnahanābhyām
सर्वसंनहनेभ्यः sarvasaṁnahanebhyaḥ
Ablative सर्वसंनहनात् sarvasaṁnahanāt
सर्वसंनहनाभ्याम् sarvasaṁnahanābhyām
सर्वसंनहनेभ्यः sarvasaṁnahanebhyaḥ
Genitive सर्वसंनहनस्य sarvasaṁnahanasya
सर्वसंनहनयोः sarvasaṁnahanayoḥ
सर्वसंनहनानाम् sarvasaṁnahanānām
Locative सर्वसंनहने sarvasaṁnahane
सर्वसंनहनयोः sarvasaṁnahanayoḥ
सर्वसंनहनेषु sarvasaṁnahaneṣu