| Singular | Dual | Plural |
Nominative |
सर्वसंनाहः
sarvasaṁnāhaḥ
|
सर्वसंनाहौ
sarvasaṁnāhau
|
सर्वसंनाहाः
sarvasaṁnāhāḥ
|
Vocative |
सर्वसंनाह
sarvasaṁnāha
|
सर्वसंनाहौ
sarvasaṁnāhau
|
सर्वसंनाहाः
sarvasaṁnāhāḥ
|
Accusative |
सर्वसंनाहम्
sarvasaṁnāham
|
सर्वसंनाहौ
sarvasaṁnāhau
|
सर्वसंनाहान्
sarvasaṁnāhān
|
Instrumental |
सर्वसंनाहेन
sarvasaṁnāhena
|
सर्वसंनाहाभ्याम्
sarvasaṁnāhābhyām
|
सर्वसंनाहैः
sarvasaṁnāhaiḥ
|
Dative |
सर्वसंनाहाय
sarvasaṁnāhāya
|
सर्वसंनाहाभ्याम्
sarvasaṁnāhābhyām
|
सर्वसंनाहेभ्यः
sarvasaṁnāhebhyaḥ
|
Ablative |
सर्वसंनाहात्
sarvasaṁnāhāt
|
सर्वसंनाहाभ्याम्
sarvasaṁnāhābhyām
|
सर्वसंनाहेभ्यः
sarvasaṁnāhebhyaḥ
|
Genitive |
सर्वसंनाहस्य
sarvasaṁnāhasya
|
सर्वसंनाहयोः
sarvasaṁnāhayoḥ
|
सर्वसंनाहानाम्
sarvasaṁnāhānām
|
Locative |
सर्वसंनाहे
sarvasaṁnāhe
|
सर्वसंनाहयोः
sarvasaṁnāhayoḥ
|
सर्वसंनाहेषु
sarvasaṁnāheṣu
|