Sanskrit tools

Sanskrit declension


Declension of सर्वसंनाह sarvasaṁnāha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसंनाहः sarvasaṁnāhaḥ
सर्वसंनाहौ sarvasaṁnāhau
सर्वसंनाहाः sarvasaṁnāhāḥ
Vocative सर्वसंनाह sarvasaṁnāha
सर्वसंनाहौ sarvasaṁnāhau
सर्वसंनाहाः sarvasaṁnāhāḥ
Accusative सर्वसंनाहम् sarvasaṁnāham
सर्वसंनाहौ sarvasaṁnāhau
सर्वसंनाहान् sarvasaṁnāhān
Instrumental सर्वसंनाहेन sarvasaṁnāhena
सर्वसंनाहाभ्याम् sarvasaṁnāhābhyām
सर्वसंनाहैः sarvasaṁnāhaiḥ
Dative सर्वसंनाहाय sarvasaṁnāhāya
सर्वसंनाहाभ्याम् sarvasaṁnāhābhyām
सर्वसंनाहेभ्यः sarvasaṁnāhebhyaḥ
Ablative सर्वसंनाहात् sarvasaṁnāhāt
सर्वसंनाहाभ्याम् sarvasaṁnāhābhyām
सर्वसंनाहेभ्यः sarvasaṁnāhebhyaḥ
Genitive सर्वसंनाहस्य sarvasaṁnāhasya
सर्वसंनाहयोः sarvasaṁnāhayoḥ
सर्वसंनाहानाम् sarvasaṁnāhānām
Locative सर्वसंनाहे sarvasaṁnāhe
सर्वसंनाहयोः sarvasaṁnāhayoḥ
सर्वसंनाहेषु sarvasaṁnāheṣu