Sanskrit tools

Sanskrit declension


Declension of सर्वसमर्पणस्तोत्र sarvasamarpaṇastotra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसमर्पणस्तोत्रम् sarvasamarpaṇastotram
सर्वसमर्पणस्तोत्रे sarvasamarpaṇastotre
सर्वसमर्पणस्तोत्राणि sarvasamarpaṇastotrāṇi
Vocative सर्वसमर्पणस्तोत्र sarvasamarpaṇastotra
सर्वसमर्पणस्तोत्रे sarvasamarpaṇastotre
सर्वसमर्पणस्तोत्राणि sarvasamarpaṇastotrāṇi
Accusative सर्वसमर्पणस्तोत्रम् sarvasamarpaṇastotram
सर्वसमर्पणस्तोत्रे sarvasamarpaṇastotre
सर्वसमर्पणस्तोत्राणि sarvasamarpaṇastotrāṇi
Instrumental सर्वसमर्पणस्तोत्रेण sarvasamarpaṇastotreṇa
सर्वसमर्पणस्तोत्राभ्याम् sarvasamarpaṇastotrābhyām
सर्वसमर्पणस्तोत्रैः sarvasamarpaṇastotraiḥ
Dative सर्वसमर्पणस्तोत्राय sarvasamarpaṇastotrāya
सर्वसमर्पणस्तोत्राभ्याम् sarvasamarpaṇastotrābhyām
सर्वसमर्पणस्तोत्रेभ्यः sarvasamarpaṇastotrebhyaḥ
Ablative सर्वसमर्पणस्तोत्रात् sarvasamarpaṇastotrāt
सर्वसमर्पणस्तोत्राभ्याम् sarvasamarpaṇastotrābhyām
सर्वसमर्पणस्तोत्रेभ्यः sarvasamarpaṇastotrebhyaḥ
Genitive सर्वसमर्पणस्तोत्रस्य sarvasamarpaṇastotrasya
सर्वसमर्पणस्तोत्रयोः sarvasamarpaṇastotrayoḥ
सर्वसमर्पणस्तोत्राणाम् sarvasamarpaṇastotrāṇām
Locative सर्वसमर्पणस्तोत्रे sarvasamarpaṇastotre
सर्वसमर्पणस्तोत्रयोः sarvasamarpaṇastotrayoḥ
सर्वसमर्पणस्तोत्रेषु sarvasamarpaṇastotreṣu