| Singular | Dual | Plural |
Nominative |
सर्वसमर्पणस्तोत्रम्
sarvasamarpaṇastotram
|
सर्वसमर्पणस्तोत्रे
sarvasamarpaṇastotre
|
सर्वसमर्पणस्तोत्राणि
sarvasamarpaṇastotrāṇi
|
Vocative |
सर्वसमर्पणस्तोत्र
sarvasamarpaṇastotra
|
सर्वसमर्पणस्तोत्रे
sarvasamarpaṇastotre
|
सर्वसमर्पणस्तोत्राणि
sarvasamarpaṇastotrāṇi
|
Accusative |
सर्वसमर्पणस्तोत्रम्
sarvasamarpaṇastotram
|
सर्वसमर्पणस्तोत्रे
sarvasamarpaṇastotre
|
सर्वसमर्पणस्तोत्राणि
sarvasamarpaṇastotrāṇi
|
Instrumental |
सर्वसमर्पणस्तोत्रेण
sarvasamarpaṇastotreṇa
|
सर्वसमर्पणस्तोत्राभ्याम्
sarvasamarpaṇastotrābhyām
|
सर्वसमर्पणस्तोत्रैः
sarvasamarpaṇastotraiḥ
|
Dative |
सर्वसमर्पणस्तोत्राय
sarvasamarpaṇastotrāya
|
सर्वसमर्पणस्तोत्राभ्याम्
sarvasamarpaṇastotrābhyām
|
सर्वसमर्पणस्तोत्रेभ्यः
sarvasamarpaṇastotrebhyaḥ
|
Ablative |
सर्वसमर्पणस्तोत्रात्
sarvasamarpaṇastotrāt
|
सर्वसमर्पणस्तोत्राभ्याम्
sarvasamarpaṇastotrābhyām
|
सर्वसमर्पणस्तोत्रेभ्यः
sarvasamarpaṇastotrebhyaḥ
|
Genitive |
सर्वसमर्पणस्तोत्रस्य
sarvasamarpaṇastotrasya
|
सर्वसमर्पणस्तोत्रयोः
sarvasamarpaṇastotrayoḥ
|
सर्वसमर्पणस्तोत्राणाम्
sarvasamarpaṇastotrāṇām
|
Locative |
सर्वसमर्पणस्तोत्रे
sarvasamarpaṇastotre
|
सर्वसमर्पणस्तोत्रयोः
sarvasamarpaṇastotrayoḥ
|
सर्वसमर्पणस्तोत्रेषु
sarvasamarpaṇastotreṣu
|