Sanskrit tools

Sanskrit declension


Declension of सर्वसमाहर sarvasamāhara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसमाहरः sarvasamāharaḥ
सर्वसमाहरौ sarvasamāharau
सर्वसमाहराः sarvasamāharāḥ
Vocative सर्वसमाहर sarvasamāhara
सर्वसमाहरौ sarvasamāharau
सर्वसमाहराः sarvasamāharāḥ
Accusative सर्वसमाहरम् sarvasamāharam
सर्वसमाहरौ sarvasamāharau
सर्वसमाहरान् sarvasamāharān
Instrumental सर्वसमाहरेण sarvasamāhareṇa
सर्वसमाहराभ्याम् sarvasamāharābhyām
सर्वसमाहरैः sarvasamāharaiḥ
Dative सर्वसमाहराय sarvasamāharāya
सर्वसमाहराभ्याम् sarvasamāharābhyām
सर्वसमाहरेभ्यः sarvasamāharebhyaḥ
Ablative सर्वसमाहरात् sarvasamāharāt
सर्वसमाहराभ्याम् sarvasamāharābhyām
सर्वसमाहरेभ्यः sarvasamāharebhyaḥ
Genitive सर्वसमाहरस्य sarvasamāharasya
सर्वसमाहरयोः sarvasamāharayoḥ
सर्वसमाहराणाम् sarvasamāharāṇām
Locative सर्वसमाहरे sarvasamāhare
सर्वसमाहरयोः sarvasamāharayoḥ
सर्वसमाहरेषु sarvasamāhareṣu