Sanskrit tools

Sanskrit declension


Declension of सर्वसमाहरा sarvasamāharā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसमाहरा sarvasamāharā
सर्वसमाहरे sarvasamāhare
सर्वसमाहराः sarvasamāharāḥ
Vocative सर्वसमाहरे sarvasamāhare
सर्वसमाहरे sarvasamāhare
सर्वसमाहराः sarvasamāharāḥ
Accusative सर्वसमाहराम् sarvasamāharām
सर्वसमाहरे sarvasamāhare
सर्वसमाहराः sarvasamāharāḥ
Instrumental सर्वसमाहरया sarvasamāharayā
सर्वसमाहराभ्याम् sarvasamāharābhyām
सर्वसमाहराभिः sarvasamāharābhiḥ
Dative सर्वसमाहरायै sarvasamāharāyai
सर्वसमाहराभ्याम् sarvasamāharābhyām
सर्वसमाहराभ्यः sarvasamāharābhyaḥ
Ablative सर्वसमाहरायाः sarvasamāharāyāḥ
सर्वसमाहराभ्याम् sarvasamāharābhyām
सर्वसमाहराभ्यः sarvasamāharābhyaḥ
Genitive सर्वसमाहरायाः sarvasamāharāyāḥ
सर्वसमाहरयोः sarvasamāharayoḥ
सर्वसमाहराणाम् sarvasamāharāṇām
Locative सर्वसमाहरायाम् sarvasamāharāyām
सर्वसमाहरयोः sarvasamāharayoḥ
सर्वसमाहरासु sarvasamāharāsu