| Singular | Dual | Plural |
Nominative |
सर्वसमाहरा
sarvasamāharā
|
सर्वसमाहरे
sarvasamāhare
|
सर्वसमाहराः
sarvasamāharāḥ
|
Vocative |
सर्वसमाहरे
sarvasamāhare
|
सर्वसमाहरे
sarvasamāhare
|
सर्वसमाहराः
sarvasamāharāḥ
|
Accusative |
सर्वसमाहराम्
sarvasamāharām
|
सर्वसमाहरे
sarvasamāhare
|
सर्वसमाहराः
sarvasamāharāḥ
|
Instrumental |
सर्वसमाहरया
sarvasamāharayā
|
सर्वसमाहराभ्याम्
sarvasamāharābhyām
|
सर्वसमाहराभिः
sarvasamāharābhiḥ
|
Dative |
सर्वसमाहरायै
sarvasamāharāyai
|
सर्वसमाहराभ्याम्
sarvasamāharābhyām
|
सर्वसमाहराभ्यः
sarvasamāharābhyaḥ
|
Ablative |
सर्वसमाहरायाः
sarvasamāharāyāḥ
|
सर्वसमाहराभ्याम्
sarvasamāharābhyām
|
सर्वसमाहराभ्यः
sarvasamāharābhyaḥ
|
Genitive |
सर्वसमाहरायाः
sarvasamāharāyāḥ
|
सर्वसमाहरयोः
sarvasamāharayoḥ
|
सर्वसमाहराणाम्
sarvasamāharāṇām
|
Locative |
सर्वसमाहरायाम्
sarvasamāharāyām
|
सर्वसमाहरयोः
sarvasamāharayoḥ
|
सर्वसमाहरासु
sarvasamāharāsu
|