| Singular | Dual | Plural |
Nominative |
सर्वसमृद्धः
sarvasamṛddhaḥ
|
सर्वसमृद्धौ
sarvasamṛddhau
|
सर्वसमृद्धाः
sarvasamṛddhāḥ
|
Vocative |
सर्वसमृद्ध
sarvasamṛddha
|
सर्वसमृद्धौ
sarvasamṛddhau
|
सर्वसमृद्धाः
sarvasamṛddhāḥ
|
Accusative |
सर्वसमृद्धम्
sarvasamṛddham
|
सर्वसमृद्धौ
sarvasamṛddhau
|
सर्वसमृद्धान्
sarvasamṛddhān
|
Instrumental |
सर्वसमृद्धेन
sarvasamṛddhena
|
सर्वसमृद्धाभ्याम्
sarvasamṛddhābhyām
|
सर्वसमृद्धैः
sarvasamṛddhaiḥ
|
Dative |
सर्वसमृद्धाय
sarvasamṛddhāya
|
सर्वसमृद्धाभ्याम्
sarvasamṛddhābhyām
|
सर्वसमृद्धेभ्यः
sarvasamṛddhebhyaḥ
|
Ablative |
सर्वसमृद्धात्
sarvasamṛddhāt
|
सर्वसमृद्धाभ्याम्
sarvasamṛddhābhyām
|
सर्वसमृद्धेभ्यः
sarvasamṛddhebhyaḥ
|
Genitive |
सर्वसमृद्धस्य
sarvasamṛddhasya
|
सर्वसमृद्धयोः
sarvasamṛddhayoḥ
|
सर्वसमृद्धानाम्
sarvasamṛddhānām
|
Locative |
सर्वसमृद्धे
sarvasamṛddhe
|
सर्वसमृद्धयोः
sarvasamṛddhayoḥ
|
सर्वसमृद्धेषु
sarvasamṛddheṣu
|