Sanskrit tools

Sanskrit declension


Declension of सर्वसमृद्ध sarvasamṛddha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसमृद्धः sarvasamṛddhaḥ
सर्वसमृद्धौ sarvasamṛddhau
सर्वसमृद्धाः sarvasamṛddhāḥ
Vocative सर्वसमृद्ध sarvasamṛddha
सर्वसमृद्धौ sarvasamṛddhau
सर्वसमृद्धाः sarvasamṛddhāḥ
Accusative सर्वसमृद्धम् sarvasamṛddham
सर्वसमृद्धौ sarvasamṛddhau
सर्वसमृद्धान् sarvasamṛddhān
Instrumental सर्वसमृद्धेन sarvasamṛddhena
सर्वसमृद्धाभ्याम् sarvasamṛddhābhyām
सर्वसमृद्धैः sarvasamṛddhaiḥ
Dative सर्वसमृद्धाय sarvasamṛddhāya
सर्वसमृद्धाभ्याम् sarvasamṛddhābhyām
सर्वसमृद्धेभ्यः sarvasamṛddhebhyaḥ
Ablative सर्वसमृद्धात् sarvasamṛddhāt
सर्वसमृद्धाभ्याम् sarvasamṛddhābhyām
सर्वसमृद्धेभ्यः sarvasamṛddhebhyaḥ
Genitive सर्वसमृद्धस्य sarvasamṛddhasya
सर्वसमृद्धयोः sarvasamṛddhayoḥ
सर्वसमृद्धानाम् sarvasamṛddhānām
Locative सर्वसमृद्धे sarvasamṛddhe
सर्वसमृद्धयोः sarvasamṛddhayoḥ
सर्वसमृद्धेषु sarvasamṛddheṣu