| Singular | Dual | Plural |
Nominative |
सर्वसम्पन्नः
sarvasampannaḥ
|
सर्वसम्पन्नौ
sarvasampannau
|
सर्वसम्पन्नाः
sarvasampannāḥ
|
Vocative |
सर्वसम्पन्न
sarvasampanna
|
सर्वसम्पन्नौ
sarvasampannau
|
सर्वसम्पन्नाः
sarvasampannāḥ
|
Accusative |
सर्वसम्पन्नम्
sarvasampannam
|
सर्वसम्पन्नौ
sarvasampannau
|
सर्वसम्पन्नान्
sarvasampannān
|
Instrumental |
सर्वसम्पन्नेन
sarvasampannena
|
सर्वसम्पन्नाभ्याम्
sarvasampannābhyām
|
सर्वसम्पन्नैः
sarvasampannaiḥ
|
Dative |
सर्वसम्पन्नाय
sarvasampannāya
|
सर्वसम्पन्नाभ्याम्
sarvasampannābhyām
|
सर्वसम्पन्नेभ्यः
sarvasampannebhyaḥ
|
Ablative |
सर्वसम्पन्नात्
sarvasampannāt
|
सर्वसम्पन्नाभ्याम्
sarvasampannābhyām
|
सर्वसम्पन्नेभ्यः
sarvasampannebhyaḥ
|
Genitive |
सर्वसम्पन्नस्य
sarvasampannasya
|
सर्वसम्पन्नयोः
sarvasampannayoḥ
|
सर्वसम्पन्नानाम्
sarvasampannānām
|
Locative |
सर्वसम्पन्ने
sarvasampanne
|
सर्वसम्पन्नयोः
sarvasampannayoḥ
|
सर्वसम्पन्नेषु
sarvasampanneṣu
|