| Singular | Dual | Plural |
Nominative |
सर्वसम्पन्नसस्यः
sarvasampannasasyaḥ
|
सर्वसम्पन्नसस्यौ
sarvasampannasasyau
|
सर्वसम्पन्नसस्याः
sarvasampannasasyāḥ
|
Vocative |
सर्वसम्पन्नसस्य
sarvasampannasasya
|
सर्वसम्पन्नसस्यौ
sarvasampannasasyau
|
सर्वसम्पन्नसस्याः
sarvasampannasasyāḥ
|
Accusative |
सर्वसम्पन्नसस्यम्
sarvasampannasasyam
|
सर्वसम्पन्नसस्यौ
sarvasampannasasyau
|
सर्वसम्पन्नसस्यान्
sarvasampannasasyān
|
Instrumental |
सर्वसम्पन्नसस्येन
sarvasampannasasyena
|
सर्वसम्पन्नसस्याभ्याम्
sarvasampannasasyābhyām
|
सर्वसम्पन्नसस्यैः
sarvasampannasasyaiḥ
|
Dative |
सर्वसम्पन्नसस्याय
sarvasampannasasyāya
|
सर्वसम्पन्नसस्याभ्याम्
sarvasampannasasyābhyām
|
सर्वसम्पन्नसस्येभ्यः
sarvasampannasasyebhyaḥ
|
Ablative |
सर्वसम्पन्नसस्यात्
sarvasampannasasyāt
|
सर्वसम्पन्नसस्याभ्याम्
sarvasampannasasyābhyām
|
सर्वसम्पन्नसस्येभ्यः
sarvasampannasasyebhyaḥ
|
Genitive |
सर्वसम्पन्नसस्यस्य
sarvasampannasasyasya
|
सर्वसम्पन्नसस्ययोः
sarvasampannasasyayoḥ
|
सर्वसम्पन्नसस्यानाम्
sarvasampannasasyānām
|
Locative |
सर्वसम्पन्नसस्ये
sarvasampannasasye
|
सर्वसम्पन्नसस्ययोः
sarvasampannasasyayoḥ
|
सर्वसम्पन्नसस्येषु
sarvasampannasasyeṣu
|