| Singular | Dual | Plural |
Nominative |
सर्वसम्पन्नसस्या
sarvasampannasasyā
|
सर्वसम्पन्नसस्ये
sarvasampannasasye
|
सर्वसम्पन्नसस्याः
sarvasampannasasyāḥ
|
Vocative |
सर्वसम्पन्नसस्ये
sarvasampannasasye
|
सर्वसम्पन्नसस्ये
sarvasampannasasye
|
सर्वसम्पन्नसस्याः
sarvasampannasasyāḥ
|
Accusative |
सर्वसम्पन्नसस्याम्
sarvasampannasasyām
|
सर्वसम्पन्नसस्ये
sarvasampannasasye
|
सर्वसम्पन्नसस्याः
sarvasampannasasyāḥ
|
Instrumental |
सर्वसम्पन्नसस्यया
sarvasampannasasyayā
|
सर्वसम्पन्नसस्याभ्याम्
sarvasampannasasyābhyām
|
सर्वसम्पन्नसस्याभिः
sarvasampannasasyābhiḥ
|
Dative |
सर्वसम्पन्नसस्यायै
sarvasampannasasyāyai
|
सर्वसम्पन्नसस्याभ्याम्
sarvasampannasasyābhyām
|
सर्वसम्पन्नसस्याभ्यः
sarvasampannasasyābhyaḥ
|
Ablative |
सर्वसम्पन्नसस्यायाः
sarvasampannasasyāyāḥ
|
सर्वसम्पन्नसस्याभ्याम्
sarvasampannasasyābhyām
|
सर्वसम्पन्नसस्याभ्यः
sarvasampannasasyābhyaḥ
|
Genitive |
सर्वसम्पन्नसस्यायाः
sarvasampannasasyāyāḥ
|
सर्वसम्पन्नसस्ययोः
sarvasampannasasyayoḥ
|
सर्वसम्पन्नसस्यानाम्
sarvasampannasasyānām
|
Locative |
सर्वसम्पन्नसस्यायाम्
sarvasampannasasyāyām
|
सर्वसम्पन्नसस्ययोः
sarvasampannasasyayoḥ
|
सर्वसम्पन्नसस्यासु
sarvasampannasasyāsu
|