Sanskrit tools

Sanskrit declension


Declension of सर्वसम्पन्नसस्या sarvasampannasasyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसम्पन्नसस्या sarvasampannasasyā
सर्वसम्पन्नसस्ये sarvasampannasasye
सर्वसम्पन्नसस्याः sarvasampannasasyāḥ
Vocative सर्वसम्पन्नसस्ये sarvasampannasasye
सर्वसम्पन्नसस्ये sarvasampannasasye
सर्वसम्पन्नसस्याः sarvasampannasasyāḥ
Accusative सर्वसम्पन्नसस्याम् sarvasampannasasyām
सर्वसम्पन्नसस्ये sarvasampannasasye
सर्वसम्पन्नसस्याः sarvasampannasasyāḥ
Instrumental सर्वसम्पन्नसस्यया sarvasampannasasyayā
सर्वसम्पन्नसस्याभ्याम् sarvasampannasasyābhyām
सर्वसम्पन्नसस्याभिः sarvasampannasasyābhiḥ
Dative सर्वसम्पन्नसस्यायै sarvasampannasasyāyai
सर्वसम्पन्नसस्याभ्याम् sarvasampannasasyābhyām
सर्वसम्पन्नसस्याभ्यः sarvasampannasasyābhyaḥ
Ablative सर्वसम्पन्नसस्यायाः sarvasampannasasyāyāḥ
सर्वसम्पन्नसस्याभ्याम् sarvasampannasasyābhyām
सर्वसम्पन्नसस्याभ्यः sarvasampannasasyābhyaḥ
Genitive सर्वसम्पन्नसस्यायाः sarvasampannasasyāyāḥ
सर्वसम्पन्नसस्ययोः sarvasampannasasyayoḥ
सर्वसम्पन्नसस्यानाम् sarvasampannasasyānām
Locative सर्वसम्पन्नसस्यायाम् sarvasampannasasyāyām
सर्वसम्पन्नसस्ययोः sarvasampannasasyayoḥ
सर्वसम्पन्नसस्यासु sarvasampannasasyāsu