Sanskrit tools

Sanskrit declension


Declension of सर्वसम्पन्नसस्य sarvasampannasasya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसम्पन्नसस्यम् sarvasampannasasyam
सर्वसम्पन्नसस्ये sarvasampannasasye
सर्वसम्पन्नसस्यानि sarvasampannasasyāni
Vocative सर्वसम्पन्नसस्य sarvasampannasasya
सर्वसम्पन्नसस्ये sarvasampannasasye
सर्वसम्पन्नसस्यानि sarvasampannasasyāni
Accusative सर्वसम्पन्नसस्यम् sarvasampannasasyam
सर्वसम्पन्नसस्ये sarvasampannasasye
सर्वसम्पन्नसस्यानि sarvasampannasasyāni
Instrumental सर्वसम्पन्नसस्येन sarvasampannasasyena
सर्वसम्पन्नसस्याभ्याम् sarvasampannasasyābhyām
सर्वसम्पन्नसस्यैः sarvasampannasasyaiḥ
Dative सर्वसम्पन्नसस्याय sarvasampannasasyāya
सर्वसम्पन्नसस्याभ्याम् sarvasampannasasyābhyām
सर्वसम्पन्नसस्येभ्यः sarvasampannasasyebhyaḥ
Ablative सर्वसम्पन्नसस्यात् sarvasampannasasyāt
सर्वसम्पन्नसस्याभ्याम् sarvasampannasasyābhyām
सर्वसम्पन्नसस्येभ्यः sarvasampannasasyebhyaḥ
Genitive सर्वसम्पन्नसस्यस्य sarvasampannasasyasya
सर्वसम्पन्नसस्ययोः sarvasampannasasyayoḥ
सर्वसम्पन्नसस्यानाम् sarvasampannasasyānām
Locative सर्वसम्पन्नसस्ये sarvasampannasasye
सर्वसम्पन्नसस्ययोः sarvasampannasasyayoḥ
सर्वसम्पन्नसस्येषु sarvasampannasasyeṣu