| Singular | Dual | Plural |
Nominative |
सर्वसस्यः
sarvasasyaḥ
|
सर्वसस्यौ
sarvasasyau
|
सर्वसस्याः
sarvasasyāḥ
|
Vocative |
सर्वसस्य
sarvasasya
|
सर्वसस्यौ
sarvasasyau
|
सर्वसस्याः
sarvasasyāḥ
|
Accusative |
सर्वसस्यम्
sarvasasyam
|
सर्वसस्यौ
sarvasasyau
|
सर्वसस्यान्
sarvasasyān
|
Instrumental |
सर्वसस्येन
sarvasasyena
|
सर्वसस्याभ्याम्
sarvasasyābhyām
|
सर्वसस्यैः
sarvasasyaiḥ
|
Dative |
सर्वसस्याय
sarvasasyāya
|
सर्वसस्याभ्याम्
sarvasasyābhyām
|
सर्वसस्येभ्यः
sarvasasyebhyaḥ
|
Ablative |
सर्वसस्यात्
sarvasasyāt
|
सर्वसस्याभ्याम्
sarvasasyābhyām
|
सर्वसस्येभ्यः
sarvasasyebhyaḥ
|
Genitive |
सर्वसस्यस्य
sarvasasyasya
|
सर्वसस्ययोः
sarvasasyayoḥ
|
सर्वसस्यानाम्
sarvasasyānām
|
Locative |
सर्वसस्ये
sarvasasye
|
सर्वसस्ययोः
sarvasasyayoḥ
|
सर्वसस्येषु
sarvasasyeṣu
|