Sanskrit tools

Sanskrit declension


Declension of सर्वसस्य sarvasasya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसस्यः sarvasasyaḥ
सर्वसस्यौ sarvasasyau
सर्वसस्याः sarvasasyāḥ
Vocative सर्वसस्य sarvasasya
सर्वसस्यौ sarvasasyau
सर्वसस्याः sarvasasyāḥ
Accusative सर्वसस्यम् sarvasasyam
सर्वसस्यौ sarvasasyau
सर्वसस्यान् sarvasasyān
Instrumental सर्वसस्येन sarvasasyena
सर्वसस्याभ्याम् sarvasasyābhyām
सर्वसस्यैः sarvasasyaiḥ
Dative सर्वसस्याय sarvasasyāya
सर्वसस्याभ्याम् sarvasasyābhyām
सर्वसस्येभ्यः sarvasasyebhyaḥ
Ablative सर्वसस्यात् sarvasasyāt
सर्वसस्याभ्याम् sarvasasyābhyām
सर्वसस्येभ्यः sarvasasyebhyaḥ
Genitive सर्वसस्यस्य sarvasasyasya
सर्वसस्ययोः sarvasasyayoḥ
सर्वसस्यानाम् sarvasasyānām
Locative सर्वसस्ये sarvasasye
सर्वसस्ययोः sarvasasyayoḥ
सर्वसस्येषु sarvasasyeṣu