| Singular | Dual | Plural |
Nominative |
सर्वसस्यभूः
sarvasasyabhūḥ
|
सर्वसस्यभ्वौ
sarvasasyabhvau
|
सर्वसस्यभ्वः
sarvasasyabhvaḥ
|
Vocative |
सर्वसस्यभु
sarvasasyabhu
|
सर्वसस्यभ्वौ
sarvasasyabhvau
|
सर्वसस्यभ्वः
sarvasasyabhvaḥ
|
Accusative |
सर्वसस्यभ्वम्
sarvasasyabhvam
|
सर्वसस्यभ्वौ
sarvasasyabhvau
|
सर्वसस्यभ्वः
sarvasasyabhvaḥ
|
Instrumental |
सर्वसस्यभ्वा
sarvasasyabhvā
|
सर्वसस्यभूभ्याम्
sarvasasyabhūbhyām
|
सर्वसस्यभूभिः
sarvasasyabhūbhiḥ
|
Dative |
सर्वसस्यभ्वै
sarvasasyabhvai
|
सर्वसस्यभूभ्याम्
sarvasasyabhūbhyām
|
सर्वसस्यभूभ्यः
sarvasasyabhūbhyaḥ
|
Ablative |
सर्वसस्यभ्वाः
sarvasasyabhvāḥ
|
सर्वसस्यभूभ्याम्
sarvasasyabhūbhyām
|
सर्वसस्यभूभ्यः
sarvasasyabhūbhyaḥ
|
Genitive |
सर्वसस्यभ्वाः
sarvasasyabhvāḥ
|
सर्वसस्यभ्वोः
sarvasasyabhvoḥ
|
सर्वसस्यभूनाम्
sarvasasyabhūnām
|
Locative |
सर्वसस्यभ्वाम्
sarvasasyabhvām
|
सर्वसस्यभ्वोः
sarvasasyabhvoḥ
|
सर्वसस्यभूषु
sarvasasyabhūṣu
|