| Singular | Dual | Plural |
Nominative |
सर्वसस्यवत्
sarvasasyavat
|
सर्वसस्यवती
sarvasasyavatī
|
सर्वसस्यवन्ति
sarvasasyavanti
|
Vocative |
सर्वसस्यवत्
sarvasasyavat
|
सर्वसस्यवती
sarvasasyavatī
|
सर्वसस्यवन्ति
sarvasasyavanti
|
Accusative |
सर्वसस्यवत्
sarvasasyavat
|
सर्वसस्यवती
sarvasasyavatī
|
सर्वसस्यवन्ति
sarvasasyavanti
|
Instrumental |
सर्वसस्यवता
sarvasasyavatā
|
सर्वसस्यवद्भ्याम्
sarvasasyavadbhyām
|
सर्वसस्यवद्भिः
sarvasasyavadbhiḥ
|
Dative |
सर्वसस्यवते
sarvasasyavate
|
सर्वसस्यवद्भ्याम्
sarvasasyavadbhyām
|
सर्वसस्यवद्भ्यः
sarvasasyavadbhyaḥ
|
Ablative |
सर्वसस्यवतः
sarvasasyavataḥ
|
सर्वसस्यवद्भ्याम्
sarvasasyavadbhyām
|
सर्वसस्यवद्भ्यः
sarvasasyavadbhyaḥ
|
Genitive |
सर्वसस्यवतः
sarvasasyavataḥ
|
सर्वसस्यवतोः
sarvasasyavatoḥ
|
सर्वसस्यवताम्
sarvasasyavatām
|
Locative |
सर्वसस्यवति
sarvasasyavati
|
सर्वसस्यवतोः
sarvasasyavatoḥ
|
सर्वसस्यवत्सु
sarvasasyavatsu
|