Sanskrit tools

Sanskrit declension


Declension of सर्वसहा sarvasahā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसहा sarvasahā
सर्वसहे sarvasahe
सर्वसहाः sarvasahāḥ
Vocative सर्वसहे sarvasahe
सर्वसहे sarvasahe
सर्वसहाः sarvasahāḥ
Accusative सर्वसहाम् sarvasahām
सर्वसहे sarvasahe
सर्वसहाः sarvasahāḥ
Instrumental सर्वसहया sarvasahayā
सर्वसहाभ्याम् sarvasahābhyām
सर्वसहाभिः sarvasahābhiḥ
Dative सर्वसहायै sarvasahāyai
सर्वसहाभ्याम् sarvasahābhyām
सर्वसहाभ्यः sarvasahābhyaḥ
Ablative सर्वसहायाः sarvasahāyāḥ
सर्वसहाभ्याम् sarvasahābhyām
सर्वसहाभ्यः sarvasahābhyaḥ
Genitive सर्वसहायाः sarvasahāyāḥ
सर्वसहयोः sarvasahayoḥ
सर्वसहानाम् sarvasahānām
Locative सर्वसहायाम् sarvasahāyām
सर्वसहयोः sarvasahayoḥ
सर्वसहासु sarvasahāsu